१८७९

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८७९ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे जर्मनीदेशीयः विल्हेल्म् वुण्ट् नामकः विज्ञानी "लेप्जिग्"-विश्वविद्यालये मनोविज्ञानस्य प्रयोगशालायाः आरम्भम् अकरोत् ।
अस्मिन् वर्षे जर्मनीदेशीयः कोशिकाविज्ञानी वाल्तर् प्लेमिङ्ग् नामकः कोशविभजनावसरे वर्णतन्तूनां व्यवहारं विवृत्य तान् "मैटोसिस्" इति अवदत् ।
अस्मिन् वर्षे "असिटो ब्याक्टर्" इत्यस्य संशोधनं कृतम् ।
अस्मिन् वर्षे बाल्टिमोर्-प्रदेशस्य "जान् हाप्किन्स्"विश्वविद्यालयीयौ सि फाल्बर्ग् तथा ऐरारेम्मन् नामकौ "स्याखरिन्" इत्येतस्य संशोधनं प्रकटितवन्तौ ।
अस्मिन् वर्षे जर्मनीदेशीयः कार्ल्फान् लिण्ड् नामकः शीतकस्य (रेफ्रिजरेटर्)निर्माणम् अकरोत् । तत्र अन्तः शीतलत्वस्य रक्षणार्थम् "अमोनिया अनिलं" तथा "धूमशक्तिं च उपयुक्तवान् ।
अस्मिन् वर्षे अमेरिकादेशीयः सस्यविज्ञानी विलियं जेम्स् बील् नामकः "मिषिगन् विश्वविद्यालये" यावानलस्य मिश्रवंशस्य उपयोगं वैज्ञानिकरीत्या कृत्वा ५०% फलोदयं वर्धितवान् ।
अस्मिन् वर्षे प्रख्यातः मलेरियासंशोधकः सर् रोनाल्ड् रास् सैण्ट्-बार्थलोम-वैद्यालये वैद्यपदवीं प्राप्नोत् ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे मार्च्-मासस्य १४ दिनाङ्के प्रसिद्धः भौतविज्ञानी अल्बर्ट् एन्स्टैन् जन्म प्राप्नोत् ।
अस्मिन् वर्षे फेब्रवरिमासस्य १३ दिनाङ्के "भारतस्य कोकिला" इति ख्याता प्रसिद्धा गायिका, कवयित्री सरोजिनी नैडु जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे डिसेम्बर्-मासस्य ३० तमे दिनाङ्के "आधुनिकभारतस्य महर्षिः" इति ख्यातः रमणमहर्षिः जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८७९&oldid=411520" इत्यस्माद् प्रतिप्राप्तम्