मोक्षसंन्यासयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.मोक्षसंन्यासयोगः इत्यस्मात् पुनर्निर्दिष्टम्)


गीतोपदेशः

अध्यायस्य सारः[सम्पादयतु]

श्लोकानाम् आवलिः[सम्पादयतु]

१८.०१ संन्यासस्य महाबाहो
१८.०२ काम्यानां कर्मणां
१८.०३ त्याज्यं दोषवदित्येके
१८.०४ निश्चयं शृणु मे
१८.०५ यज्ञदानतपःकर्म न
१८.०६ एतान्यपि तु कर्माणि
१८.०७ नियतस्य तु संन्यासः
१८.०८ दुःखमित्येव यत्कर्म
१८.०९ कार्यमित्येव यत्कर्म
१८.१० न द्वेष्ट्यकुशलं कर्म
भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः
१८.११ न हि देहभृता शक्यं
१८.१२ अनिष्टमिष्टं मिश्रं च
१८.१३ पञ्चैतानि महाबाहो
१८.१४ अधिष्ठानं तथा कर्ता
१८.१५ शरीरवाङ्मनोभिर्यत्कर्म
१८.१६ तत्रैवं सति कर्तारमात्मानं
१८.१७ यस्य नाहंकृतो भावो
१८.१८ ज्ञानं ज्ञेयं परिज्ञाता
१८.१९ ज्ञानं कर्म च कर्ता
१८.२० सर्वभूतेषु येनैकं
१८.२१ पृथक्त्वेन तु यज्ज्ञानं
१८.२२ यत्तु कृत्स्नवदेकस्मिन्कार्ये
१८.२३ नियतं सङ्गरहितम
१८.२४ यत्तु कामेप्सुना कर्म
१८.२५ अनुबन्धं क्षयं
१८.२६ मुक्तसङ्गोऽनहंवादी
१८.२७ रागी कर्मफलप्रेप्सुर्लुब्धो
१८.२८ अयुक्तः प्राकृतः स्तब्धः
१८.२९ बुद्धेर्भेदं धृतेश्चैव
१८.३० प्रवृत्तिं च निवृत्तिं
१८.३१ यया धर्ममधर्मं च
१८.३२ अधर्मं धर्ममिति या
१८.३३ धृत्या यया धारयते
१८.३४ यया तु धर्मकामार्थान्धृत्या
१८.३५ यया स्वप्नं भयं शोकं
१८.३६ सुखं त्विदानीं त्रिविधं
१८.३७ यत्तदग्रे विषमिव
१८.३८ विषयेन्द्रियसंयोगा
१८.३९ यदग्रे चानुबन्धे च
१८.४० न तदस्ति पृथिव्यां वा
१८.४१ ब्राह्मणक्षत्रियविशां
१८.४२ शमो दमस्तपः शौचं
१८.४३ शौर्यं तेजो धृतिर्दाक्ष्यं
१८.४४ कृषिगौरक्ष्यवाणिज्यं
१८.४५ स्वे स्वे कर्मण्यभिरतः
१८.४६ यतः प्रवृत्तिर्भूतानां
१८.४७ श्रेयान्स्वधर्मो विगुणः
१८.४८ सहजं कर्म कौन्तेय
१८.४९ असक्तबुद्धिः सर्वत्र
१८.५० सिद्धिं प्राप्तो यथा ब्रह्म
१८.५१ बुद्ध्या विशुद्ध्या युक्तो
१८.५२ विविक्तसेवी लघ्वाशी
१८.५३ अहंकारं बलं दर्पं कामं
१८.५४ ब्रह्मभूतः प्रसन्नात्मा न
१८.५५ भक्त्या मामभिजानाति
१८.५६ सर्वकर्माण्यपि सदा
१८.५७ चेतसा सर्वकर्माणि
१८.५८ मच्चित्तः सर्वदुर्गाणि
१८.५९ यदहंकारमाश्रित्य न योत्स्य
१८.६० स्वभावजेन कौन्तेय
१८.६१ ईश्वरः सर्वभूतानां
१८.६२ तमेव शरणं गच्छ
१८.६३ इति ते ज्ञानमाख्यातं
१८.६४ सर्वगुह्यतमं भूयः
१८.६५ मन्मना भव मद्भक्तो
१८.६६ सर्वधर्मान्परित्यज्य
१८.६७ इदं ते नातपस्काय
१८.६८ य इमं परमं गुह्यं
१८.६९ न च तस्मान्मनुष्येषु
१८.७० अध्येष्यते च य इमं
१८.७१ श्रद्धावाननसूयश्च
१८.७२ कच्चिदेतच्छ्रुतं पार्थ
१८.७३ नष्टो मोहः स्मृतिर्लब्धा
१८.७४ इत्यहं वासुदेवस्य
१८.७५ व्यासप्रसादाच्छ्रुतवाने
१८.७६ राजन्संस्मृत्य संस्मृत्य
१८.७७ तच्च संस्मृत्य संस्मृत्य
१८.७८ यत्र योगेश्वरः कृष्णो

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मोक्षसंन्यासयोगः&oldid=366590" इत्यस्माद् प्रतिप्राप्तम्