तस्मादसक्तः सततम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(३.१९ तस्मादसक्तः सततम् इत्यस्मात् पुनर्निर्दिष्टम्)
तस्मादसक्तः सततम्...


अनासक्ततया कर्माज्ञा
श्लोकसङ्ख्या ३/१९
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः नैव तस्य कृतेनार्थो...
अग्रिमश्लोकः कर्मणैव हि संसिद्धिम्...

तस्मादसक्तः सततम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनम् अनासक्तभावेन कर्म कर्तुम् आज्ञापयति । पूर्वस्मिन् श्लोके, तस्य अग्रिमे श्लोके च महापुरुषाणां स्थितिं प्राप्तुं साधकेन किं कर्तव्यम् इति अस्मिन् श्लोके भगवान् वदति । सः कथयति यद्, अतः त्वं निरन्तरम् आसक्तिरहतः सन् कर्तव्यकर्मणः योग्यतया आचरणं कुरु । यतो हि आसक्तिरहितेन कृतं कर्म एव मनुष्यस्य कृते परामात्मप्राप्तेः साधनं भवति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥ १९ ॥

पदच्छेदः[सम्पादयतु]

तस्मात् असक्तः सततं कार्यं कर्म समाचर असक्तः हि आचरन् कर्म परम् आप्नोति पूरुषः ॥ १९ ॥

अन्वयः[सम्पादयतु]

तस्मात् असक्तः सततं कार्यं कर्म समाचर । असक्तः हि कर्म आचरन् पूरुषः परम् आप्नोति ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
तस्मात् अतः
असक्तः निरस्सः
सततम् सर्वदा
कार्यम् आचरणयोग्यम्
कर्म कर्म
समाचर कुरु
हि यस्मात्
असक्तः सरहितः
पूरुषः मानवः
कर्म कर्म
आचरन् कुर्वन्
परम् परं धाम
आप्नोति प्राप्नोति ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. तस्मादसक्तः = तस्मात् + असक्तः – जश्त्वसन्धिः
  2. ह्याचरन् = हि + आचरन् – यण्सन्धिः

समासः[सम्पादयतु]

  1. असक्तः = न सक्तः - नञ्तत्पुरुषः

कृदन्तः[सम्पादयतु]

  1. सक्तः = सञ्ज + क्त (कर्तरि)
  2. आचरन् = आ + चर् + शतृ (कर्तरि)

अर्थः[सम्पादयतु]

भवान् सरहितः भूत्वा कर्तव्य कर्म आचरतु । यतः सरहितः पुरुषः कर्म आचरन् परं तत्त्वं विन्दति ।

भाष्यार्थः[सम्पादयतु]

'तस्मादसक्तः सततं कार्यं कर्म समाचर' – पूर्वश्लोकेन सह एतस्य श्लोकस्य सम्बन्धं प्रदर्शयितुम् अत्र 'तस्मात्' इत्यस्य पदस्य उपयोगः कृतः । पूर्वस्मिन् श्लोके भगवान् अवदत्, स्वस्मै किमपि कर्म कर्तुं सिद्धपुरुषेभ्यः न कापि आवश्यकता भवति । तथापि तैः महापुरुषैः स्वतः एव लोकसङग्रहार्थे क्रियाः भवन्ति । अतः भगवान् अर्जुनाय तथैव निष्कामभावेन कर्तव्यकर्म कुर्वन् परमात्मप्राप्तेः आज्ञां यच्छति । अत्र आज्ञां दातुं भगवान् 'तस्मात्' इत्यस्य पदस्य उपयोगम् अकरोत् । यतो हि स्वरूपाय कर्मणि कृते सति, अकृते सति च किमपि प्रयोजनं न भवति । कर्म सर्वदा 'अन्येभ्यः' भवति । एवम् अन्येभ्यः कर्मणि कृते सति रागः दूरीभवति । ततश्च स्वरूपे अवस्थितिः जायते । स्वरूपात् भिन्नानां विजातीयपदार्थानां प्रति आकर्षणम् एव 'आसक्तिः' इति । आसक्तिरहितः भवितुम् आसक्तेः कारणस्य अवबोधः आवश्यकः । 'अहं शरीरम्' 'इदं शरीरं मे' इत्यारोपणम् एव नाशवान् पदार्थानां महत्त्वम् अन्तःकरणे अङ्कयति । अन्तःकरणे पदार्थानां महत्त्वे सति तेषां पदार्थानां कृते आसक्तिः भवति । आसक्तिः एव पतनकारणं, न तु कर्म । आसक्तित्वादेव मनुष्यः स्वस्य आरामाय, सुखोपभोगाय च विभिन्नानि कर्माणि करोति । एवं जडेन सह आरोपितः आसक्तिपूर्णसम्बन्धः एव मनुष्यस्य जन्ममरणयोः कारणं भवति [१] । आसक्तिरहितं कर्म कृतं चेत्, जडतया सह सम्बन्धविच्छेदः भवति ।

'असक्तो ह्याचरन्कर्म' – मनुष्यः एव आसक्तिपूर्वकं संसारेण सह स्वस्य सम्बन्धं स्थापयति । अतः मनुष्यस्य कर्तव्यम् अस्ति यद्, संसारस्य हिताय एव कार्यं कर्यात् । तस्य कर्मणः फलत्वेन किमपि फलं नेच्छेत् । एवं संसाराय कार्ये कृते सति संसारात् आसक्तिः स्वतः एव नश्यति । कर्मयोगी संसारस्य सेवां कृत्वा वर्तमानवस्तुना सह सम्बन्धं विच्छेदयति । ततः किमपि कामनाम् अकृत्वा भविष्यस्य वस्तुना सह अपि सः सम्बन्धं विच्छेदयति ।

'परमाप्नोति पूरुषः' – 'परम्' इत्यनेन पदेन भगवान् अत्र कर्मयोगिनां परमात्मप्राप्तेः चर्चां करोति । अत्र यथा 'परम्' इत्यनेन पदेन कर्मयोगिनां परमात्मप्राप्तेः चर्चा कृता अस्ति, तथैव साङ्ख्ययोगस्य सन्दर्भेऽपि 'परम्' इत्यमेन पदेन साङ्ख्ययोगिभ्यः परमात्मप्राप्तेः उपस्थापनं कृतम् [२] । तात्पर्यम् अस्ति यद्, साधकः स्वयोग्यतानुगुणं, रुच्यनुगुणं च यं कमपि मार्गं (ज्ञानमार्गं, कर्ममार्गं, भक्तिमार्गं वा) स्वीकुर्यात्, परन्तु तेन मार्गेन तु प्राप्तव्यः परमात्मा एवास्ति [३] । अत्र शङ्का उद्भवति यद्, कर्म कुर्वतः कर्मयोगिनः कर्तृत्वाभिमानं कथं दूरीभवति ? यतो हि कर्तृत्वाभिमानत्वात् परमात्मप्राप्तिः न शक्यते खलु ? इति । एतस्याः शङ्कायाः समाधानम् अस्ति यद्, साधारणमनुष्याः सर्वाणि कर्माणि स्वस्य कृते एव कुर्वन्ति । ये मनुष्याः स्वस्य स्वार्थाय कार्यं कुर्वन्ति, तेषु कर्तृत्वाभिमानं भवति । कर्मयोगी तु सर्वदा अन्येभ्यः कार्यं करोति । संसारात् यत्किपि प्राप्तमस्ति, तस्य संसाराय एव उपयोगं करोति । अतः तस्मिन् कर्तृत्वाभिमानं नोत्पद्यते । यतो हि भोक्तृत्वमेव कर्तृत्वे कारणभूतम् अस्ति । कर्मयोगी कदापि भोगकामनां कृत्वा कर्म न करोति । भोगेच्छुकः मनुष्यः कदापि कर्मयोगी भवितुमेव न शक्नोति ।

मर्मः[सम्पादयतु]

संसारात् प्राप्तपदार्थानां (शरीरादीनां) एतावता स्वस्य कृते एव उपयोगः कृतः । तेषां पदार्थानां सुखोपभोगाय, सङ्ग्राय च मनुष्यः व्यस्तः भवति । अतः तस्मिन् संसारस्य ऋणम् उत्पद्यते । तस्माद् ऋणात् मुक्त्यै संसारहिताय एव कर्म कर्तव्यं भवति । स्वस्य कृते कृतं कर्म अर्थात् फलकामनापूर्वकं कृतं कर्म तु केवलं तस्मिन् सांसारितर्णे वृद्धिमेव करोति । एवं सांसरिकर्णोत्मुक्त्यै पौनःपुन्येन जन्ममरणयोः चक्रे भ्रमणाय जीवः बद्धः भवति । परन्तु स्वस्मै अकृतं कर्म ऋणनाशकं भवति । तेन कर्मणा नवीनर्णस्य उत्पत्तिः स्थगयते ।

किमपि कर्म सततं न भवति, परन्तु अन्तःकरणे आसक्तिः निरन्तरं भवति । अतः भगवान् 'सततम् असक्तः' इत्यनेन पदेन निरन्तरम् आसक्तिरहितो भवितुं कथयति । निरन्तरम् आसक्तिरहितः सन् सम्मुखम् उपस्थितं विहतकर्म कर्तव्यमात्रं मत्वा कुर्यात् इति उक्तस्य पदस्य भावः । न कस्यापि अन्तःकरणे आसक्तिः निरन्तरम् अवतिष्ठति इति वास्तविकता । संसारः एव निरन्तरं नास्ति, तर्हि तस्माद् उद्भूता आस्क्तिः कथं निरन्तरं स्थातुं प्रभवति ? परन्तु आसक्तेः कारणात् तस्याः नैरन्तर्यं प्रतीयते । 'समाचार' इत्यस्य पदस्य तात्पर्यं भवति यद्, कर्तव्यकर्मणाम् आचरणं सवधानतया, उत्साहेन, तत्परतापूर्वकं च करणीयम् । कर्तव्यकर्मणः अनुष्ठाने काचिद् असावधानी कर्मयोगस्य सिद्धान्ते विघ्नम् उत्पादयति ।

वर्णादि अनुसारं शास्त्रविहितानि कर्माणि एव मनुष्यस्य कृते कर्तव्यकर्म भवन्ति । तेषाम् आचरणम् एव तस्य कृते 'सहजकर्म' भवति । सहजकर्मणि यद्यपि कोऽपि दोषः दृश्यते, तथापि तस्य कर्मणः त्यागः न करणीयः [४] । यतो हि सहजकर्माणि कृत्वैव मनुष्यः पापं न प्राप्नोति [५] । अत एव भगवान् अत्र अर्जुनं क्षात्रधर्मानुगुणं युद्धं कुरु । तत्र यदि घोरत्वं पश्यति, तर्ह्यपि तस्य सहजकर्मणः त्यागं मा कुरु । अनासक्तभावेन कृतेन सहजकर्मणा एव समता भविष्यति इति ।

यदा जीवः मनुष्ययिनौ जन्म प्राप्नोति, तदा सः शरीरं, धनं, भूमिं, गृहम् इत्यादिकं सर्वं प्राप्नोति । जीवनलीलां समाप्य यदा सः जीवः शरीरं त्यजति, तदा तेन प्राप्तानि सर्वाणि वस्तूनि अत्र एव तिष्ठन्ति । अनेन सामान्येन उदाहरणेन एव ज्ञानं भवति यद्, शरीरादीनि सर्वाणि वस्तूनि इतः एव लब्धानि, तानि न स्वस्य इति । यथा कश्चन मनुष्यः कार्यालयं वृत्त्यर्थं गच्छति, तस्मिन् समये सः कार्यं कर्तुं पत्र-लेखनी-उत्पिठिका-आसन्दादिकं प्राप्नोति । ताः सामग्र्यः तेन तस्मिन् कार्यालये कार्यं कर्तुं प्राप्ता न तु स्वस्य गृहे स्वीकर्तुम् । तथऐव जीवः शरीरादिकं संसारात् प्राप्नोति, संसारस्य हिताय कार्यं कर्तुम् । एवं संसारस्य वस्तौ स्वस्य स्वामित्वं मन्यते चेत्, सः दुःखी एव भवति । कार्यालये कार्योत्तरं मनुष्यः वेतनं प्राप्नोति । प्रत्युत सांसारितकार्यं कृत्वा मनुष्यस्य संसारसम्बन्धविच्छेदः, योगश्च भवति ।

यस्मिन् कर्तृत्वं नास्ति, सः परमात्मना सह स्वतः एकीभूतः भवति । वास्तविकतां प्रति अबोधः एव साधकस्य दोषः । हिन्दोलकः (a swing) यावति वेगे दुल्यात्, तावति शीघ्रवेगे अपि सः एकवारं स्वकेन्द्रं प्रति समागच्छति एव । तथैव सर्वासां क्रियानां परिसमाप्तौ अक्रियावस्था (समता) भवत्येव । तात्पर्यम् अस्ति यद्, प्रथमक्रियाः अवसानोत्तरम् अपरक्रियायाः आरम्भावत् प्राग् च समता भवति । सङ्कल्पविकल्पयोः मध्ये कुत्रचित् समता भवत्येव । वस्तुतः पश्यामश्चेत् हिन्दोलकः दोलनकाले विषमः दरीदृश्यते, तथापि सः निरन्तरं समतायामेव रमते । अर्थात् हिन्दोलकस्य दोलनकालेऽपि यत्र रज्जूः बद्धः अस्ति, तेन सह समतायां भवति । एवं जीवः अपि प्रत्येकस्यां क्रियायां समतायामेव स्थितः भवति । परमात्मना सह तस्य ऐक्यं निरन्तरमेव । क्रियाप्रवृत्तेः काले समतायां स्थितः नास्ति इति प्रतीयते, परन्तु सः वस्तुतः समतायामेव तिष्ठति । तस्याः समतायाः यदि कोऽपि अनुभवं कर्तुम् इच्छति, तर्हि तस्याः क्रियायाः परिसमाप्तौ एव तस्याः समतायाः बोधः जायते । यदि साधकः एतस्मिन् सन्दर्भे सावधनेन भवेत्, तर्हि तस्य निरन्तरोपस्थितायाः समतायाः अनुवभवं कर्तुं शक्नुयात् । तस्यां समतायां कर्तुं न भवत्येव ।

कल्पितं कर्तृत्वाभिमानं दूरीकर्तुं प्रतीतेः, प्राप्तेः च भेदः अवगन्तव्यः । यदृश्यते, परन्तु न प्राप्यते, सा 'प्रतीतिः' इति । यल्लभ्यते, परन्तु न दृश्यते, सा 'प्राप्तिः' इति । दृश्यमानाः सांसारिकाः सर्वेऽपि पदार्थाः 'प्रतीतिः' एव । प्रत्युत सर्वत्र नित्यतया विद्यमानं परिपूर्णं परमात्मतत्त्वं 'प्राप्तिः' इति । एवं परमात्मतत्त्वस्य विश्वौहः पिपीलिकां यावत् सर्वेभ्यः स्वतः एव प्राप्तिः अस्ति । तादृश्यया दृश्यमानायाः प्रतीतेः प्रतिक्षणम् अभावः अस्ति । दृश्यमात्रं प्रतिक्षणम् अदृश्यं भवदस्ति । यैः प्रतीतिः भवति, तानि इन्द्रिय-मनो-बुद्ध्यादीनि अपि प्रतीतिः एव । यः नित्यः अचलः अस्ति, सः कदापि प्रतीतिं न प्राप्नोति । किञ्च सर्वदा सर्वेषु विद्यमानं परमात्मतत्त्वं 'स्वयं' नित्यतया प्राप्तवान् अस्ति । अत एव 'प्रतीतिः' अभावरूपा, 'प्राप्तिः' च भावरूपा इति [६]

सर्वेऽपि पदार्थाः, क्रियाः च 'प्रतीतिः' एव । क्रियामात्रम् अक्रियायां लीनयते । प्रत्येकस्याः क्रियायाः आद्यन्तौ भवतः । यद् आद्यन्तयोः भवति, तत् मध्येऽपि भवति इति कश्चन सिद्धान्तः । अर्थात् सर्वायाः क्रियायाः आदौ, अन्ते च या सहजा अक्रियावस्था विद्यते, सा मध्येऽपि भवत्येव । एवं निष्क्रियावस्थायां, क्रियाकालेऽपि सा सहजा अक्रियावस्था प्रकाश्यते । सा एव निष्क्रियसक्रियावास्थे प्रकाश्यते । अर्थात् सा सहजावस्था प्रवृत्तेः, निवृत्तेः च परा इति । प्रतीत्या (स्थल-काल-वस्तु-व्यक्तृक्रियादिना) सह मन्यमानः सम्बन्धः (आसक्तिः) एव नित्यप्राप्तस्य परमात्मतत्त्वस्य अनुभवे विघ्नम् उत्पादयति । आसक्तेः नाशे सति तस्य परमात्मतत्त्वस्य सहजानुभवः भवति । अतः आसक्तिरहिते सति प्रतीतिं (मन्यमानान् शरीरादिपदार्थान्) प्रतीतेः (संसारमात्रस्य) सेवायामेव योजयित्वा प्रतीतेः (शरीदादिपदार्थानां) प्रवाहं प्रतीतिं (संसारं) प्रति एव भवति । तेन स्वतः एव परमात्मतत्त्वं शिष्यते ।

शाङ्करभाष्यम्[सम्पादयतु]

यत एवं तस्मादिति। तस्मादसक्तः सङ्गवर्जितः सततं सर्वदा कार्यं कर्तव्यं नित्यं कर्म समाचर निर्वर्तय। आसक्तो हि यस्मात् समाचारन्नीश्वराप्थं कर्म कुर्वन्मोक्षमाप्नोति पूरुषः सत्त्वशुद्धिद्वारेणेत्यर्थः।।19।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
नैव तस्य कृतेनार्थो...
तस्मादसक्तः सततम्... अग्रिमः
कर्मणैव हि संसिद्धिम्...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. कारणं गुसङ्गोऽस्य सदसद्योनिजन्मसु, गीता, अ. १३ , श्लो. २१
  2. गीता, अ. १३ , श्लो. ३४
  3. गीता, अ. ४ , श्लो. ४-५
  4. गीता, अ. १८ , श्लो. ४८
  5. गीता, अ. १८ , श्लो. ४७
  6. नासतो विद्यते भावो नाभावो विद्यते सतः, गीता, अ. २ , श्लो. १६

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तस्मादसक्तः_सततम्...&oldid=403580" इत्यस्माद् प्रतिप्राप्तम्