इन्द्रियस्येन्द्रियस्यार्थे...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(३.३४ इन्द्रियस्येन्द्रियस्यार्थे इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

()

गीतोपदेशः
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य चतुश्त्रिंशत्तमः (३४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ तयोः न वशमागच्छेत् तौ हि अस्य परिपन्थिनौ ॥ ३४ ॥

अन्वयः[सम्पादयतु]

इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ । तयोः वशं न आगच्छेत् । तौ हि अस्य परिपन्थिनौ ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
इन्द्रियस्य इन्द्रियस्य चक्षुरादीनां ज्ञानेन्द्रियाणां वागादीनां च कर्मेन्द्रियाणाम्
अर्थे रूपरसादौ वचनस्वीकारादौ च
रागद्वेषौ रागः द्वेषश्च
व्यवस्थितौ तितः
तयोः रागद्वेषयोः
वशम् अधीनताम्
न आगच्छेत् न प्राप्नुयात्
हि यतः
तौ रागद्वेषौ
अस्य एतस्य मुमुक्षोः
परिपन्थिनौ प्रतिबन्धकौ ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. इन्द्रियास्येन्द्रियस्यार्थे = इन्द्रियस्य + इन्द्रियस्य – गुणसन्धिः
    1. इन्द्रियस्य + अर्थे – सवर्णदीर्घसन्धिः
  2. तयोर्न = तयोः + न – वसर्गन्धिः (रेफः)
  3. ह्यस्य = हि + अस्य – यण्सन्धिः

समासः[सम्पादयतु]

  1. रागद्वेषौ = रागश्च द्वेषश्च – द्वन्द्वः

कृदन्तः[सम्पादयतु]

  1. व्यवस्थितौ = वि+ अव + स्था + क्त (कर्तरि)

विशेषः[सम्पादयतु]

  1. इन्द्रियस्य इन्द्रियस्य = कार्त्स्न्यस्य गम्यमानत्वात् इन्द्रियशब्दस्य द्वित्वम् । सर्वेषामपि इन्द्रियाणाम् इत्यर्थः ।

अर्थः[सम्पादयतु]

चक्षुरादीनि ज्ञानेन्द्रियाणि । रूपरसगन्धादयः तेषां विषयाः । वाक्पाण्यादीनि कर्मेन्द्रियाणि । वचनदानादयः तु तेषां विषयाः । तेषु अनुकूलेषु विषयेषु रागः भवति, प्रतिकूलेषु तु द्वेषः । तस्मात् बुद्धिमान् गुरूपदेशादिना तयोः रागद्वेषयोः यथा अधीनः न भवति तथा प्रयतेत । कुतः ? तौ हि मोक्षं प्राप्तुम् इच्छतः पुरुषस्य कार्यविघातकौ स्तः ।

शाङ्करभाष्यम्[सम्पादयतु]

यदि सर्वो जन्तुरात्मनः प्रकृतिसदृशमेव चेष्टते नच प्रकृतिशून्यः कश्चिदस्ति ततः पुरुषकारस्य विषयानुपपत्तेः शास्रानर्थक्यप्राप्ताविदमुच्यते-इन्द्रियस्येति।इन्द्रियस्येन्द्रयस्यार्थे सर्वेन्द्रियाणामर्थे शब्दादिविषये इष्टे रागोऽनिष्टे द्वेष इत्येवं प्रतीन्द्रियार्थे रागद्वेषाववश्यंभाविनौ। तत्रायं पुरुषकारस्यशास्रार्थस्य च विषय उच्यते। शास्रार्थे प्रवृत्तः पूर्वमेव रागद्वेषयोर्वशं नागच्छेत्| या हि पुरुषस्य प्रकृतिः सा रागद्वेषपुरःसरैव स्वकार्ये पुरुषं प्रवर्तयतितदा स्वधर्मपरित्यागः परधर्मानुष्ठानं च भवति, यदा पुना रागद्वेषौ तत्प्रतिपक्षेण नियमयति तदा शास्रदृष्टिरेव पुरुषो भवति न प्रकृतिवशः, तस्मात्तयो रागद्वेषयोर्वशं नागच्छेत्। यतस्तौ ह्यस्य पुरुषस्य परिपन्थिनौ श्रेयोमार्गस्य विघ्नकर्तारौ तस्कराविव पतीत्यर्थः ॥ 34।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
सदृशं चेष्टते स्वस्याः...
इन्द्रियस्येन्द्रियस्यार्थे... अग्रिमः
श्रेयान्स्वधर्मो विगुणः
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]