तस्मात्त्वमिन्द्रियाण्यादौ...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(३.४१ तस्मात्वमिन्द्रियाणि इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

()

गीतोपदेशः
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य एकचत्वारिंशत्तमः (४१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरतर्षभ पाप्मानं प्रजहि हि एनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥

अन्वयः[सम्पादयतु]

भरतर्षभ ! तस्मात् त्वम् आदौ इन्द्रियाणि नियम्य ज्ञानविज्ञाननाशनं पाप्मानम् एनं प्रजहि ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
भरतर्षभ भरतश्रेष्ठ !
तस्मात् तेन हेतुना
त्वम् त्वम्
आदौ प्रथमम्
इन्द्रियाणि नेत्रादीनि
नियम्य निगृह्य
ज्ञानविज्ञाननाशनम् समस्तविज्ञाननाशनम्
एनम् इमम्
पाप्मानम् पापम्
प्रजहि त्यज ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. इन्द्रियाण्यादौ = इन्द्रियाणि + आदौ – यण्सन्धिः
  2. ह्येनम् = हि + एनम् – यण्सन्धिः

समासः[सम्पादयतु]

  1. भरतर्षभः = भरतः ऋषभः इव – उपमतिसमासः (कर्मधारयः)
  2. ज्ञानविज्ञाननाशनम् = ज्ञानं च विज्ञानं च, ज्ञानविज्ञाने – द्वन्द्वः
    1. ज्ञानविज्ञानयोः नाशनम्, तत् – षष्ठीतत्पुरुषः

कृदन्तः[सम्पादयतु]

  1. नियम्य = नि + यम् + ल्यप्

अर्थः[सम्पादयतु]

अर्जुन ! अतः भवान् आदौ सर्वाणि इन्द्रियाणि संयम्य समस्तविज्ञाननाशकम् एनं पापं त्यजतु ।

शाङ्करभाष्यम्[सम्पादयतु]

यत एवं-तस्मादिति। तस्मात्त्वमिन्द्रियाण्यादौ पूर्वं नियम्य वशीकृत्य भरतर्षभ, पाप्मानं कामं प्रजहिहि परित्यज, एनं प्रकृतं वैरिणं ज्ञानविज्ञाननाशनं ज्ञानं शास्रत आचार्यतश्चात्मादीनामबरोधः विज्ञानं विशेषस्तदनुभवस्तयोर्ज्ञानविज्ञानयोः श्रेयःप्राप्तिहेत्वोर्नाशनं नाशकरं प्रजहिहि आत्मनः परित्यजेत्यर्थः ।।41।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
इन्द्रियाणि मनो बुद्धिः...
तस्मात्त्वमिन्द्रियाण्यादौ... अग्रिमः
इन्द्रियाणि पराण्याहुः...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]