किं तद्ब्रह्म किमध्यात्मं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(८.१ किं तदब्रह्म किम्.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

अर्जुन उवाच -

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य प्रथमः (१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

किं तत् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥ १ ॥

अन्वयः[सम्पादयतु]

अग्रिमश्लोके मिलित्वा दत्तं वर्तते ।

शब्दार्थः[सम्पादयतु]

अग्रिमश्लोके मिलित्वा दत्तं वर्तते ।

अर्थः[सम्पादयतु]

अग्रिमश्लोके मिलित्वा दत्तं वर्तते ।

विशेषः[सम्पादयतु]

प्रश्नः इतोपि न समाप्तः इति कारणात् अग्रिमश्लोके मिलित्वा दत्तं वर्तते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]