अविभक्तं च भूतेषु...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(13.16 अविभक्तं च भूतें. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य षोडशः(१६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् भूतभर्तृ च तत् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥

अन्वयः[सम्पादयतु]

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

शब्दार्थः[सम्पादयतु]

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

अर्थः[सम्पादयतु]

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

श्लोकविशेषः[सम्पादयतु]

ब्रह्मणः लक्षणम् श्लोकचतुष्टेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अविभक्तं_च_भूतेषु...&oldid=418432" इत्यस्माद् प्रतिप्राप्तम्