महाभूतान्यहङ्कारो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(13.5 महाभूतान्यहंकारो. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
महाभूतान्यहकारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

महाभूतानि अहङ्कारः बुद्धिः अव्यक्तम् एव च इन्द्रियाणि दश एकं च पञ्च च इन्द्रियगोचराः ॥ ५ ॥

अन्वयः[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

अर्थः[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=महाभूतान्यहङ्कारो...&oldid=418720" इत्यस्माद् प्रतिप्राप्तम्