प्रकाशं च प्रवृत्तिं च...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(14.22 प्रकाशं च प्रवृत्तिं….. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

श्रीभगवान् उवाच -

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥

अन्वयः[सम्पादयतु]

श्लोकसङ्ख्या २५ द्रष्टव्या ।

शब्दार्थः[सम्पादयतु]

श्लोकसङ्ख्या २५ द्रष्टव्या ।

अर्थः[सम्पादयतु]

श्लोकसङ्ख्या २५ द्रष्टव्या ।


सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]