अरुण जेटली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Arun Jaitley इत्यस्मात् पुनर्निर्दिष्टम्)
अरुण् जेटली

सांसद्
केन्द्रियवित्तमन्त्री
Assumed office
२६ मै २०१४
Prime Minister नरेन्द्र मोदी
Preceded by पी चिदम्बरम्
Assumed office
२६ मै २०१४
Prime Minister नरेन्द्र मोदी
Preceded by सचीन पैलट
रक्षामन्त्रालयः
(अतिरिक्तदायित्वं तथा अस्थायी)[१][२][३]
Assumed office
२६ मै २०१४
Prime Minister नरेन्द्र मोदी
Preceded by ए के एन्टोनी
विपक्षदलनेता (राज्यसभा)
In office
३ जून् २००९ – २६ मै २०१४
Preceded by जसवन्त सिंह
Succeeded by गुलाम नबी आजाद
विधि-न्यायमन्त्रालयः
In office
२९ जुलै २००३ – २१ जुलै २००४
Prime Minister अटल बिहारी वाजपेयी
Preceded by जन कृष्णमूर्ती
Succeeded by एच् आर् भरद्वाज्
In office
७ नवेम्बर् २००० – १ जुलै २००१
Prime Minister अटल बिहारी वाजपेयी
Preceded by राम जेठमलानि
Succeeded by जन कृष्णमूर्ती
व्यैय्यक्तिकसूचना
Born (१९५२-२-२) २८ १९५२ (आयुः ७१)
नवदेहली, भारतम्
Political party भारतीयजनतापक्षः (१९८०–वर्तमानः)
Spouse(s) सङ्गीता जेटली (१९८०–वर्तमानः)
Children रोहन
सोनाली
Alma mater देहलीविश्वविद्यालयः
Website आधिकारिकजालस्थानम्

अरुण् जेट्ली (जन्म- २८ डिसेम्बर् १९५२, देहली) भारतस्य षोडशलोकसभायाः केन्द्रियमन्त्रिपरिषदि वित्तमन्त्री प्रतिरक्षामन्त्री च अस्ति । एषः भारतीयजनतापक्षस्य सदस्यः । अरुण् जेट्ली महोदयः पूर्वमपि केन्द्रियमन्त्रित्वेन पदं अरूढवान् । अटल् बिहारी वाजपेयीसर्वकारे एषः वाणिज्योद्योगमन्त्री, विधि-न्यायमन्त्रिरूपेण च कार्यम् अकरोत् (१९९८– २००४).[४][५]भारतस्य षोडशलोकसभानिर्वाचने भारतीयजनतापक्षस्य प्रार्थिरूपेण प्रतिस्पर्धां कृत्वा पराजीतवान् । तस्य लोकसभा क्षेत्रम् अमृतसर आसीत् । अत्र विपक्षस्य काङ्ग्रेस्-पक्षस्य अमरिन्दर सिंह महोदयस्य विजयः अभूत् ।

वैय्यक्तिकजीवनम्[सम्पादयतु]

अरुण् जेट्ली महोदयस्य जन्म पञ्जाबी-हिन्दु-ब्राह्मणपरिवारे अभूत्[६][७] । तस्य पितुर्नाम महाराज किषन जेट्ली, माता च रतन प्रभा[८] । तस्य प्राथमिकशिक्षा सेन्ट् जेवीयर्स् नाम्नि विद्यालये देहल्याम् अभवत् (१९५७-६९)[९] । अनन्तरं १९७३ तमे वर्षे अरुण् जेट्ली महोदयः श्रीराम वाणिज्यिकमहाविद्यालयतः वाणिज्यविभागे स्नातकः जातः । देहलीविश्वविद्यलयतः १९७७ तमे वर्षे न्यायविषयमधीकृत्य स्नातकपदवीम् अर्जितवान्[१०] । छात्रजीवने सः छात्रपरिषदा(देहलीविश्वविद्यलयः) अनुष्ठितासु विविधस्पर्धासु बहुविधपुरष्काराण् जीतवान् । तथा च १९७४ तमे वर्षे विश्वविद्यालये छात्रपरिषदः सभापतिः अपि सः आसीत्[११]

[१२], पुत्र्याः च सोनाली[४][८]

छात्रपरिषदः नेतारूपेण राजनैतिकजीवनम्[सम्पादयतु]

टिप्पणी[सम्पादयतु]

  1. "Full minister defence minister in a few weeks: Arun Jaitley". The Times of India. 28 May 2014. 
  2. "Stint as defence minister will be short-term". Deccan Herald. 28 May 2014. 
  3. "Modi ministry to be expanded before Budget session". The Times of India. 28 May 2014. 
  4. ४.० ४.१ "PIB Press Releases". Pib.nic.in. आह्रियत 25 October 2012. 
  5. "Hall of Fame – Top 50". J. Sagar Associates. Archived from the original on 2 December 2012. आह्रियत 5 May 2013. 
  6. "Arun Jaitley is no ‘outsider’ to Amritsar – Niticentral". Archived from the original on 2014-03-30. आह्रियत 2014-06-28. 
  7. "Sorry". The Indian Express. आह्रियत 25 October 2012. 
  8. ८.० ८.१ "संग्रह प्रतिलिपि". Archived from the original on 2019-01-04. आह्रियत 2014-06-28. 
  9. "मम स्मृतिसमृद्धानि विद्यालयदिनानि (सेन्ट् जेवीयर्स्)". Arun Jaitley. Archived from the original on 12 February 2013. आह्रियत 17 February 2013. 
  10. "सदस्य योग्यता : अरुण जेटली". Rajya Sabha. आह्रियत 17 February 2013. 
  11. "संग्रह प्रतिलिपि". Archived from the original on 2009-07-24. आह्रियत 2014-06-28. 
  12. "Knot for everybody's eyes". The Times of India. 24 April 2004. आह्रियत 25 October 2012. 
दस्तावेजीकरणम्[निर्मियताम्] [purge]


राजनैतिक-कार्यालयाः
पूर्वाधिकारी
राम् जेठमलानि
विधि-न्यायमन्त्रालयः
२०००–२००२
उत्तराधिकारी
जन कृष्णमूर्ति
पूर्वाधिकारी
जन कृष्णमूर्ति
विधि-न्यायमन्त्रालयः
२००३–२००४
उत्तराधिकारी
एच् आर् भरद्वाज्
पूर्वाधिकारी
यशवन्त सिंह
विपक्षदलनेता (राज्यसभा)
२००९–२०१४
उत्तराधिकारी
गुलाम नबी आजाद
पूर्वाधिकारी
पी चिदाम्बरम्
अर्थमन्त्रालयः
२०१४–वर्तमानः
पदारूढः
पूर्वाधिकारी
ए के एन्टोनी
रक्षामन्त्रालयः
२०१४–वर्तमानः

बाह्यसम्पर्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अरुण_जेटली&oldid=479919" इत्यस्माद् प्रतिप्राप्तम्