भूमिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिः, स्त्री, (भवन्ति भूतान्यस्यामिति । भू + “भुवः कित् ।” उणा० ४ । ४५ । इति मिः । स च कित् ।) पृथिवी । स्थानमात्रम् । इति मेदिनी । मे, २२ ॥ (यथास्या पर्य्यायः । “भूर्भूमिः पृथिवी पृथ्वी मेदिनी वसुधावनिः । क्षितिरुर्व्वी मही क्षौणी क्ष्मा धरा कुर्वसुन्धरा ॥” इति वैद्यकरत्नमालायाम् ॥) जिह्वा । इति संक्षिप्तसारोणादिवृत्तिः ॥ योगिनामवस्थाविशेषः । यथा, -- “निरुद्धे चेतसि पुरा सविकल्पसमाधिना । निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः ॥ व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः । अन्ते व्युत्तिष्ठते नैव सदा भवति तन्मयः ॥ एवं प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये । विधेया भगवद्भक्तिस्तां विना सा न सिध्यति ॥” इति गीतागूढार्थदीपिकायां मधुसूदनसरस्वती ॥ भूमेः पर्य्यायादयः पृथिवीशब्दे द्रष्टव्याः । अस्या गुणाः । “भूमेः स्थैर्य्यं गुरुत्वञ्च काठिन्यं प्रसवार्थता । गन्धो गुरुत्वं शक्तिश्च संघातः स्थापना धृतिः ॥” इति महाभारते मोक्षधर्म्मः ॥ अस्यार्थः । स्थैर्य्यमचाञ्चल्यम् १ । गुरुत्वं पतन- प्रतियोगी गुणः २ । काठिन्यम् ३ । प्रसवार्थता धान्याद्युत्पत्तिस्तदर्थता ४ । गन्धः ५ । गुरुत्वं पिण्डपुष्टिः ६ । शक्तिः गन्धग्रहणसामर्थ्यम् ७ । संघातः श्लिष्टावयवत्वम् ८ । स्थापना मनुष्या- द्याश्रयम् ९ । धृतिः पाञ्चभौतिके मनसि यो धृत्यंशः । इति तट्टीका ॥ * ॥ भूमिदानमाहात्म्यम् यथा, -- “सर्व्वेषामेव दानानां भूमिदानमनुत्तमम् । यो ददाति महीं राजन् ! विप्रायाकिञ्चनायवै ॥ अङ्गुष्ठमात्रमथवा स भवेत् पृथिवीपतिः । न भूमिदानसदृशं पवित्रमिह विद्यते ॥ भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति । उभौ तौ पुण्यमापन्नौ नियतं खर्गगामिनौ ॥ यत्किञ्चिद्भूमिदानन्तु सर्व्वदानोत्तमोत्तमम् । महीपते ! नरः कोऽपि भूमिदो भूमिमाप्नुयात् ॥ भूमिदानसमं दानं नास्त्यत्र पृथिवीतले । न मुक्त्वा पुस्तकं स्थाप्यं न मुक्तमाहरेत्तु तत् ॥ भूकम्पे ग्रहणे चैव अक्षरं वाथ पुस्तकम् । भूमौ तिष्ठति देवेशि ! जन्मजन्मसु मूर्खता । तदा भवति देवेशि ! तस्मात्तत् परिवर्जयेत् ॥” इति योगिनीतन्त्रे तृतीयभागे ७ पटलः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिः [bhūmiḥ], f. [भवन्त्यस्मिन् भूतानि, भू-मि किच्च वा ङीप्]

The earth (opp. स्वर्ग, गगन or पाताल); द्यौर्भूमिरापो हृदयं यमश्च Pt. 1.182; R.2.74.

Soil, ground; उत्खातिनी भूमिः Ś.1; विदूरभूमिः Ku.1.24.

A territory, district, country, land; विदर्भभूमिः.

A place, spot, ground, plot of ground; प्रमदवनभूमयः Ś.6; अधित्यकाभूमिः N.22.41; R.1. 52;3.61; Ku.3.58.

A site, situation.

Land, landed property.

A story, the floor of a house; as in सप्तभूमिकः प्रासादः; प्रासादैर्नैकभूमिभिः Rām.4.33.8.

Attitude, posture.

A character or part (in a play); cf. भूमिका.

Subject, object, receptacle; विश्वासभूमि, स्नेहभूमि &c.; मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादशवीर भूमिः Bhāg.5.11.9.

Degree, extent, limit; प्रकुपितमभिसारणे- $नुनेतुं प्रियमियती ह्यबलाजनस्य भूमिः Ki.1.58.

The tongue.

The number 'one'.

The area.

The base of any geometrical figure. -Comp. -अनन्तरः a king of an adjacent district. -अनृतम् false evidence concerning land; सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः Ms.8.99. -आमलकी, -आली N. of a plant; स्याद् भूम्यामलकी तिक्ता कषाया मधुरा हिमा Bhāva. P. -इच्छा a desire for lying on the ground.

इन्द्रः, ईश्वरः a king, sovereign; सभा ते भाति भूमिन्द्र सुधर्मातो$धिका क्षितौ Sūktisundara 5.28.

a mountain; आस्ते गुरुः प्रायशः सर्वराज्ञां पश्चाच्च भूमीन्द्र इवा- भियाति Mb.6.2.11. -कदम्बः a kind of Kadamba.-कम्पः an earthquake. -कूश्मण्डः liquorice (Mar. ज्येष्ठी- मध). -खर्जूरिका, -खर्जूरी a variety of date tree; 'भूमि- खर्जूरिका ...... दुरारोहा मृदुच्छदा' Bhāva. P. -गत a. fallen to the earth. -गर्तः, -गुहा a hole in the ground. -गृहम् a cellar, an underground chamber. -गोचरः a man.-चलः, -चलनम् an earthquake; दशग्रीवः समाधूतो यथा भूमिचले$चलः Rām.6.59.61. -छत्रम् a mushroom. -जa. earth-born, born or produced from the earth.

(जः) the planet Mars.

an epithet of the demon Naraka.

the plant भूनिम्ब. (-जा) an epithet of Sītā.-जीविन् a. living on (the produce of) land; an agriculturist. (-m.) a Vaiśya. -(र्भि)जयः Uttara, the son of Virāṭa; Mb.4. -तनयः the planet Mars. -तलम् the surface of the earth. -दानम् a grant of land. -दुन्दुभिः 'earth-drum', as a pit covered over with skins. -देवः a Brāhmaṇa; शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे Ms.11.82.

धरः a mountain.

a king.

the number 'seven'.-नाथः, -पः, -पतिः, -पालः, -भुज् m.

a king, sovereign; तत्तत् भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः R.1.47.

a Kṣatriya.-पक्षः a swift or fleet horse. -परिमाणम् square measure.-पिशाचम् the wine-palm. -पुत्रः the planet Mars.

पुरंदरः a king.

N. of Dilīpa. -प्रः a. filling the earth; भूमिप्रा$स्य कीर्तिर्भवति Ait. Ār.2.5.3. -बुध्न a. having the earth for a bottom; Ch. Up. -भागः a spot or portion of ground. -भृत् m.

a mountain.

a king. -मण़्डा a kind of jasmine.

रक्षकः a guardian of a country.

a swift or fleet horse. -रथिकः a ground charioteer; तद् यथा भूमिरथिको भूमौ रथमालिख्य योग्यां करोति । सा तस्य योग्या प्रयोगकाले सौकर्यमुत्पादयति ŚB. on MS.7.2.15. -रुहः a tree; A. Rām.7.4.21. -लाभः death (lit. returning to the dust of the earth).-लेपनम् cow-dung. -वर्धनः, -नम् a dead body, corpse; यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः Mb.3.35.7. -शय a. sleeping on the ground.

(यः) a wild pigeon.

a child, boy.

any animal living in the earth.

N. of Viṣṇu; भूशयो भूषणो भूतिः V. Sah. -शयनम्, -शय्या sleeping on the ground. -सत्रम् an offering of land; अक्षयान् लभते लोकान् भूमिसत्रं हि तस्य तत् Mb. -समीकृत a. thrown to the ground, floored (Mar. जमीनदोस्त), वानरै राक्षसाश्चापि द्रुमैर्भूमिसमीकृताः Rām.6.52.3. -संनिवेशः the general appearance of a country.

संभवः, सुतः the planet Mars.

an epithet of the demon Naraka. (-वा, -ता) an epithet of Sītā. -स्थ a. being, standing on the ground; भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः Mb.5. 179.1. -स्नुः an earth-worm. -स्पृश् a.

blind.

lame, cripple. (-m.)

mankind.

a Vaiśya.

a thief. -स्पोटः a mushroom.

"https://sa.wiktionary.org/w/index.php?title=भूमिः&oldid=503266" इत्यस्माद् प्रतिप्राप्तम्