अन्नदाशंकर राय

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अन्नदाशंकर राय
जन्म १५ मे १९०५ Edit this on Wikidata
Dhenkanal State Edit this on Wikidata
मृत्युः २८ अक्टोबर् २००२ Edit this on Wikidata (आयुः ९७)
कोलकाता Edit this on Wikidata
शिक्षणस्य स्थितिः Ravenshaw University, पटना विश्वविद्यालय, यूनिवर्सिटी कॉलेज, लन्दन, King's College, लंदन स्कूल ऑफ़ इकोनॉमिक्स, पटना महाविद्यालय Edit this on Wikidata
वृत्तिः कविः, साहित्यकारः, Magistrate edit this on wikidata

अन्नदाशङ्कर रायः (मार्च १५, १९०४- अक्टोवर २८, २००२)इति कश्चन् बंगीय कविः लेखकश्च आसीत् । भारतस्य ओडिषा राज्य़े तस्य जन्म अभवत् । सः बिख्यातः पद्याकारः अपि आसीत् । ब्रिटिशशासित भारते वर्तमान उडिष्या राज्यस्य ढेङ्कानले अन्नदाशङ्करस्य जन्म अभवत् । तस्य पिता निमाइचरण राय ढेङ्कानले राजस्टेटस्य कर्मी आसीत् एवं माता कटकस्य प्रसिद्ध पालितवंशीय़ा हेमनलिनी आसीत् । बाल्यावस्थायां ढेङ्कानले तस्य शिक्षाजीवनस्य प्रारम्भं जातम् । १९२१ तमे वर्षे पाटना विश्वबिद्यालयतः सः मेट्रिकुलेशन परीक्षायाम् उत्तीर्णा जाताः । ततःपरं संवादपत्रस्य सम्पादनार्थं कलकातायां वसुमती पत्रिकायायाः सम्पादक हेमेन्द प्रसाद घोषस्य पार्श्वेव गतवान् । सः शर्टह्यान्ड टाइपराइटिं प्रुफरिडिं च प्रशिक्षणं प्राप्तम् । किन्तु तस्य तत्र अधिकरुचिः नासीत् । ततःपरं सः कटकस्य रयाभेनश महाविद्यालयतः आइ,ए परीक्षा विलिख्य पा़टना विद्यालये प्रथमस्थानं अलंकृतवान । १९२५ तमे वर्षे बि,ए परीक्षायां सः पाटना विश्वविद्यालयतः आङ्गलो साहित्ये प्रथमस्थानं प्राप्तवान् । १९२७ तमे वर्षे एम,ए पठन समये आइ,सि,एस परीक्षायां सः द्वितीयवारं पूर्ववर्ती रेकर्ड त्याक्ताः प्रथमस्थानं अधिकारः कृतवान् । सः प्रथम भारतीयस्य गौरवं प्राप्तवान् । तस्मिन् वत्सरे सः सर्वकारस्य अनुदाने आइ,सि,एस पदं प्राप्तुं इंल्यान्डं गतवान् । तत्र वर्षद्वयं आसीत्। तस्मिन् समये तस्य धारावाहिक भ्रमण काहिनी पथे प्रवासे विचित्राय प्रकाशितं अभवत् । १९३० तमे वर्षे मार्किन कन्या आलिस भार्जिनिया अनफोडयाः सह विवाहं कृत्वा तस्याः नाम परिवर्तनं कृत्वा लीला राय इति नाम दत्तवान् । लीला राय बहबः पुस्तकानि बङ्गभाषातः आङ्गल भाषायां अनुवादं कृतवती । अन्नदाशङ्करस्य बहबः लेखनं लीलामय परित्यज्य प्रकाशितम् अभवत् । १९३६ तमे वर्षे सः प्रथमः नदीया जिल्लायां म्याजिस्ट्रेट रुपेण कार्ये योगदानं कृतवान् । वर्षत्रयम् अस्मिन पदे स्थित्वा विभिन्न जिल्लायां कार्यं कृत्वा कुमिल्लाजिल्लायां जज् पदेन नियुक्तिः अभवत् । १९४० तः १९४९ तमे वर्षे सः सर्वकारस्य कार्ये नियुक्तिः भूत्वा १९५० तमे वर्षे सः पश्चिमवङ्गस्य विचार विभागीय सम्पादक अभवत् । १९५१ तमे वर्षे सः स्वेच्छायः सर्वकारस्य सेवात् अवसरं स्वीकृतवान् ।

"https://sa.wikipedia.org/w/index.php?title=अन्नदाशंकर_राय&oldid=457435" इत्यस्माद् प्रतिप्राप्तम्