अबनीन्द्रनाथ ठाकुर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अबनिन्द्रनाथठाकुरः
অবনীন্দ্রনাথ ঠাকুর
राष्ट्रियता भारतीयः
क्षेत्राणि चित्रकला


अबनिन्द्रनाथठाकुरः (वङ्ग: অবনীন্দ্রনাথ ঠাকুর; १८७१-१९५१) बङ्गालप्रदेशे जात:। सः रवीन्द्रनाथठाकुरस्य बन्धुः आसीत्। तेन भारतीय पूर्वी कलायाः समाजः रचितः। सः भारतीय कलायाम् स्वदेशस्य मूल्यस्य प्रथमः प्रमुखः प्रतिपादकः आसीत्।

पश्य[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अबनीन्द्रनाथ_ठाकुर&oldid=333460" इत्यस्माद् प्रतिप्राप्तम्