अमृता प्रीतम

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अमृता प्रीतम्
जननम् (१९१९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-३१)३१, १९१९
गुज्रन्वाला, पञ्जाबराज्यम्, पाकिस्थानम्
मरणम् ३१, २००५(२००५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-३१) (आयुः ८६)
देहली, भारतम्
वृत्तिः उपन्याकसिका, कवयत्री, लेखिका
राष्ट्रीयता भारतीया
कालः १९३६-२००४
प्रकारः पद्यम्, गद्यम्, आत्मकथा
विषयाः partition of India, women, dream
साहित्यकान्दोलनम् Romantic-Progressivism
प्रमुखकृतयः Pinjar (novel)
Ajj aakhaan Waris Shah nu (poem)
Suneray (poem)


अमृता प्रीतम् (३१ आगस्ट् १९१९-३१ अक्टोबर् २००५) पञ्जाबी: ਅਮ੍ਰਿਤਾ ਪ੍ਰੀਤਮamritā prītam हिन्दी: अमृता प्रीतमamr̥tā prītam भारतीया लेखिका कवयित्री च या पञ्जाबीभाषया हिन्दीभाषया च अलिखत् । पञ्जाबीभाषायाः इयं प्रथमा महिला उपन्यासरचयित्री, कवयित्री, प्रबन्धरकयित्री, २० शतकस्य प्रमुखा कवयित्री इति च परिगण्यते । षड्-दशकानाम् अस्याः वृत्तिजीवने तया शताधिकानि पुस्तकानि लिखितानि । काव्यं, जीवनचरितं, काल्पनिककथानकं, प्रबन्धाः, पञ्जाबीजानपदगीतसङ्ग्रहः, आत्मचरितञ्च अन्यतमानि सन्ति । एतेषु बहूनि पुस्तकानि अन्याभिः भारतीयभाषाभिः वैदेशिकभाषाभिश्च अनूक्तानि सन्ति ।[१]

भारतीया लेखिका ।

  1. Amrita Pritam: A great wordsmith in Punjab’s literary history Daily Times (Pakistan), 14 November 2005.
"https://sa.wikipedia.org/w/index.php?title=अमृता_प्रीतम&oldid=333413" इत्यस्माद् प्रतिप्राप्तम्