आन्द्झेइ दुदा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:Polityk infoboxआन्द्झेइ सेबास्त्यान् दुदा (१९७२-तमे वर्षे मे-मासस्य १६-तमेे दिने क्राको-नगरे जातः [1] ) - पोलॅण्ड्-देशीयः वकीलः राजनीतिज्ञः च, २०१५-तमस्य वर्षस्य अगस्त्-मासस्य ६ तः, पोलॅण्ड्-गणराज्यस्य राष्ट्रपतिः अस्ति ।

विधिशास्त्रस्य डॉक्टर् इत्ययं, २००६–२००७ तमे वर्षे न्यायमन्त्रालये राज्यस्य उपसचिवः, २००८–२०१० तमे वर्षे लेख़ काचिंस्कि इत्यस्य राष्ट्रपत्युः कार्यालये राज्यस्य उपसचिवः, २००७–२०११ तमे वर्षे राज्यन्यायाधिकरणस्य सदस्यः, ७ तमस्य कार्यकालस्य पोलॅण्ड्-देशीय-संसदस्य सदस्यः (२०११–२०१४), ८ तमस्य कार्यकालस्य यूरोपीयसंसदस्य सदस्यः (२०१४–२०१५) ।

जीवनवृत्तान्तः[सम्पादयतु]

बाल्यकालः यौवनं च[सम्पादयतु]

सः १९७२ तमे वर्षे मे-मासस्य १६ दिनाङ्के क्राको-नगरे जन्म प्राप्नोत् । सः (विद्युत्-अभियन्तुः, तकनीकीविज्ञानस्य प्राध्यापकस्य, स्थानीयसर्वकारस्य अधिकारिणः च रूपेण भूतः) यान् दुदा इत्यस्य तथा (रासायनिकविज्ञानस्य प्राध्यापिकायाः रूपेेण भूता) यानिना मिलेफ़्स्का-दुदा इत्यस्य पुत्रः अस्ति । तस्य मातापितरौ स्वस्य व्यावसायिकक्रियाकलापं क्राको-नगरे स्तानिस्लाफ़् स्ताषित्स् इत्यस्य मामधेयेन विज्ञानप्रौद्योगिकीविश्वविद्यालयेन सह सम्बद्धवन्तौ । तस्य द्वौ अनुजभगिन्यौ स्तः – अन्ना, डोमिनिका च । तस्य मातुलः राजनेता आन्तोनि दुदा इत्ययम् अस्ति ।

शिक्षा तथा व्यावसायिककार्यम्[सम्पादयतु]

आन्द्झेइ दुदा इत्ययं २००८ तमे वर्षे

१९७९-१९८७ तमेषु वर्षेषु सः क्राको-नगरे यानेक् क्राशित्स्कि इत्यस्य नामधेयेन प्राथमिकविद्यालये (राजा स्तेफ़ान् बातोरि इत्यस्य नामधेयेन ३३ इति सङ्ख्यया सह प्राथमिकविद्यालये तद् यद् वर्तमानम्) अध्ययनं कृतवान् [१] )। तस्मिन् समये एतत् विद्यालयं क्राको-नगरे शिक्षाशास्त्रविश्वविद्यालयस्य अनुसन्धानसंस्थानम् आसीत् । Szczep ५ KDH "Wichry" इति ख्यातः समूहः विद्यालये सक्रियः आसीत्, यस्य आन्द्झेइ दुदा इत्ययम् अपि अन्तर्भवति स्म [२]

१९८७ तमे वर्षात् सः क्राको-नगरे द्वितीय-उच्चविद्यालयस्य मानविकी-विद्यालयकक्षायाम् अध्ययनं कृतवान्, यत्र १९९१ तमे वर्षे अन्तिमपरीक्षायाम् उत्तीर्णः अभवत् ।

राजनैतिकप्रगतिः[सम्पादयतु]

२०१५ तमे वर्षे राष्ट्रपतिनिर्वाचनम्[सम्पादयतु]

राष्ट्रपतिपदप्रचारस्य समये आन्द्झेइ दुदा इत्ययं (२०१५ तमे वर्षे मार्च्-मासस्य ३० तमे दिने)

२०१५ तमस्य वर्षस्य फेब्रुवरी-मासस्य ७ दिनाङ्कात् २०१५ तमस्य वर्षस्य मे-मासस्य २२ दिनाङ्कपर्यन्तं कृते निर्वाचन-अभियानस्य भागत्वेन सः देशस्य २४१ नगराणि [३] गत्वा लण्डन्-नगरं, स्ट्रासबर्ग्-नगरं च गतः । निर्वाचनप्रचारस्य अवधारणा मुख्यतया लघुस्थानीयसमागमानाम् आधारेण आसीत्, ये प्रायः मुख्यराष्ट्रीयजनसम्पर्कमाध्यमेन प्रसारिताः नासीत् [४] । अभियानस्य समये आन्द्झेइ दुदा इत्यनेन उदाहरणतया न्यूनतमनिवृत्तिवयसः न्यूनीकरणस्य, करमुक्तभत्तावर्धनस्य, "स्विट्ज़र्लॅण्ड-देशीय-फ़्रॅङ्क्-मुद्रा-ऋणग्राहकेभ्यः" सहायतायाः च प्रतिज्ञाः कृताः ।

२०१५ तमस्य वर्षस्य मे-मासस्य १० दिनाङ्के प्रथमचरणस्य मतदानस्य प्रथमस्थानं प्राप्तवान्, ५ स्थानं प्राप्तवान् १७९ इति ०९२ मतं प्राप्तम्, यत् वैधमतानाम् ३४.७६% अभवत् । यतो हि कश्चन अपि उम्मीदवारः वैधमतस्य ५०% सीमां न अतिक्रान्तवान्, अतः आन्द्रेज् दुडा पुनः निर्वाचनप्रत्याशी ब्रोनिस्लाव कोमोरोव्स्की इत्यनेन सह मिलित्वा मतदानस्य द्वितीयचक्रं प्रविष्टवान्, यः वैधमतानाम् ३३.७७% प्राप्तवान् प्रथमपरिक्रमे ये अभ्यर्थिनः त्यक्तवन्तः तेषु ग्रेगोर्ज् ब्राउन् इत्यनेन तस्य मतदानस्य घोषणा कृता । द्वितीयपरिक्रमात् पूर्वं सः पोलॅण्ड्-गणराज्यस्य दक्षपक्षस्य, वास्तविकायाः राजनीतेः सङ्घः, आत्मरक्षायाः पुनरुत्थानस्य च समर्थनं प्राप्तवान् ।

पोलॅण्ड्-देशीयः अमेरिका-देशीयः च वर्धन-रक्ष-सहकार-अनुबन्धस्य (२०२०) हस्ताक्षर-समारोहस्य समये आन्द्झेइ दुदा इत्ययम्
पोलॅण्ड्-आमेरिका-देशीयाः सम्बन्धाः[सम्पादयतु]
राष्ट्रपतयः : रक्षासहकार्यं गभीरं कर्तुं संयुक्तघोषणायां हस्ताक्षरं कृत्वा राष्ट्रपतिः आन्द्झेइ दुदा इत्ययम् अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्प् इत्ययं च, न्यूयॉर्क-नगरम्, अमेरिका (सितम्बर् २३, २०१९)
अमेरिकीराष्ट्रपतिः जो बैडन् इत्ययं पोलॅण्ड्-देशीयः राष्ट्रपतिः आन्द्झेइ दुदा इत्यनेन सह, वार्सा-नगरं, मार्च् २६, २०२२

आन्द्झेइ दुदा इत्यनेन राष्ट्रपतिपदं स्वीकृत्य पोलॅण्डश-अमेरिान-सम्बन्धाः तीव्राः अभवन्, येन उभयोः देशयोः राष्ट्रपतियोः मध्ये मिलनस्य आवृत्तिः वर्धिता। [५]

वार्सा-वाशिङ्गटन्-नगरयोः सहकार्यस्य नूतनम् अध्यायम् उद्घाटयन् एकः महत्त्वपूर्णः कार्यक्रमः राष्ट्रपतिः डोनाल्ड् ट्रम्प् इत्यस्य २०१७ तमस्य वर्षस्य जुलै-मासस्य ६ दिनाङ्के त्रि-सागर-उपक्रम-शिखरसम्मेलनस्य अवसरे वार्सा-नगरस्य यात्रा आसीत् । पोलॅण्ड्-देशः अमेरिका-देशः च भूमिगतस्य गॅस् इत्यस्य विषये सहमतिं कृतवन्तौ [६] [७] [८] कृत्वा सुरक्षा-रक्षा-क्षेत्रे सहकार्यं सुदृढं कृतवन्तौ । पोलॅण्ड्-गणराज्यस्य अमेरिका-देशस्य च राष्ट्रपतिभिः २०१८ तमे वर्षे राष्ट्रपति-दुडा-महोदयस्य वाशिङ्गटन-नगरस्य आधिकारिकयात्रायाः समये पोलिश-अमेरिकन-रणनीतिकसाझेदारीविषये संयुक्तघोषणायां हस्ताक्षरं कृतम् [९] [१०]। अस्मिन् क्षेत्रे अमेरिकीसैन्यस्य उपस्थितिं सुदृढं कर्तुं प्रतिबद्धता २०१९ तमे वर्षे [११] राष्ट्रपतिस्य वाशिङ्गटन्-नगरस्य भ्रमणकाले गृहीतनिर्णयैः कार्यान्विता । तस्मिन् समये राष्ट्रपतिनां संयुक्तघोषणायां हस्ताक्षरं कृतम्, अन्येषां मध्ये, पोलॅण्ड्देशे अमेरिकासैनिकानाम् उपस्थितिः [१२] । अस्य प्रावधानाः न्यूयोर्कनगरे २०१९ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के राष्ट्रपतिभिः हस्ताक्षरितेन अन्येन घोषणेन स्पष्टीकृताः [१३]

टिप्पण्यः[सम्पादयतु]

  1. "Andrzej Duda w Krakowie. Wycieczka po miejscach jego dzieciństwa". 24 kwietnia 2015. 
  2. "100-lecie Szkoły Podstawowej Nr 33 im. Króla Stefana Batorego w Krakowie". Archived from the original on 2022-11-12. आह्रियत 2023-01-15. 
  3. "Wybory prezydenckie 2015. Finał kampanii Andrzeja Dudy: Trzeba zmienić władzę i naprawić Polskę!". 7 maja 2015. Archived from the original on 2022-03-10. आह्रियत 2023-01-15. 
  4. "Prezydenckie wycieczki. Komorowski i Duda – porównujemy, kto odwiedził więcej miejscowości". 18 kwietnia 2015. 
  5. "Minister Szczerski: Spotkanie Prezydentów Polski i USA dowodem na dynamikę relacji pomiędzy naszymi krajami". 21 września 2019. Archived from the original on 2021-09-23. आह्रियत 2023-01-15. 
  6. "Przyszły kontrakt na dostawy LNG jednym z tematów spotkania Duda-Trump". 5 lipca 2017. 
  7. "Jakóbik: Trump chce sprzedać LNG z USA. Polska ma wybór". 6 lipca 2017. 
  8. "Współpraca energetyczna Polski z USA będzie rozszerzona". 11 czerwca 2019. 
  9. "Wspólna deklaracja o polsko-amerykańskim partnerstwie strategicznym". 18 września 2018. Archived from the original on 2021-11-15. आह्रियत 2023-01-15. 
  10. "Polsko-amerykańskie partnerstwo strategiczne podpisane w Waszyngtonie". 18 września 2018. 
  11. "Wizyta Pary Prezydenckiej w Waszyngtonie". 12 czerwca 2019. Archived from the original on 2021-10-16. आह्रियत 2023-01-15. 
  12. "Wspólna Deklaracja Prezydentów o Współpracy Obronnej w zakresie obecności sił zbrojnych USA na terytorium RP". 12 czerwca 2019. Archived from the original on 2021-11-15. आह्रियत 2023-01-15. 
  13. "Wspólna deklaracja Prezydentów PL i USA na temat pogłębiania współpracy obronnej". 23 września 2019. Archived from the original on 2021-11-15. आह्रियत 2023-01-15. 
"https://sa.wikipedia.org/w/index.php?title=आन्द्झेइ_दुदा&oldid=481432" इत्यस्माद् प्रतिप्राप्तम्