केलुचरण महापात्रः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
केलुचरण महापात्रः
जन्म (१९२६-२-२) ८ १९२६ (आयुः ९८)
रघुराजपुरम्, पुरी, ओडिशाराज्यम्, भारतम्
मृत्युः ७ २००४(२००४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ४-०७) (आयुः ७८)
भुवनेश्वरः, ओडिशाराज्यम्
वृत्तिः भारतीयनृत्यपटुः, नृत्यसंयोजकः
सक्रियतायाः वर्षाणि १९३५ - २००४ ।
भार्या(ः) लक्ष्मीप्रिया महापात्रः[१]
अपत्यानि Ratikant Mohapatra Edit this on Wikidata
पुरस्काराः क्रि.श.१९६६तमे वर्षे । सङ्गीतनाटकाकादेमीप्रशस्तिः।

गुरुः केलुचरण महापात्रः (ओरियाभाषा - ଗୁରୁ କେଳୁଚରଣ ମହାପାତ୍ର) कश्चित् प्रसिद्धः भारतीयनृत्यपटुः अध्यापनगुरुः। (जीवितकालः क्रि.श. १९२६तमवर्षस्य जनवरिमासस्य अष्टमदिनाङ्कतः क्रि.श. २००४ तमवर्षस्य एप्रिलमासस्य सप्तमदिनाङ्कपर्यन्तम् ) अयं ओडिशी नृत्यस्य प्रतिनिधिः। विशतशतके प्राचीनभारतीयनृत्यानां पुनरुज्जीवनाय महान्तं प्रयत्नं कृतवान् ।.[२] अपि च प्रसिद्धः भारतीयः संस्कृतकविः अपि येन गुरोः विषये एवं लिखितम् । सङ्गोपाङ्गशुभाङ्गीलासमधुरं सन्तीरणनृत्यार्णवम् इति ग्रन्थं लिखितवान् इति ।[३]

प्रशस्तयः[सम्पादयतु]

महोक्तयः[सम्पादयतु]

  • "Odissi is not a mere dance form to entertain people but to inspire and elevate. I don't actually dance but pray in compassion and the spectators say that this 'form' is dancing."[४]
  • ""The real dance must convey the feeling of undivided existence, that a spectator can feel that he is not different from the thing observed"[४]

केलुचरणमहापात्रः भारतीयशास्त्रीयनर्तकः नृत्यगुरुः च आसीत् । ओडिस्सीनृत्यस्य प्रतिपादकः एषः संस्कृतकविः च । अतः एव केलुचरणमहोदयस्य एवं वर्णनं कृतं दृश्यते - 'साङ्गोपाङ्गोशुभांगिलासमधुरं समतीर्णनृत्यार्णवम्'[३] इति।

विषेषपठनम्[सम्पादयतु]

  • The Making of a Guru: Kelucharan Mohapatra, His Life and Times, by Ileana Citaristi. Published by Manohar, 2001. ISBN 81-7304-369-8.
  • The Dancing Phenomenon: mad boy, by Sharon Lowen, Kelucharan Mohapatra, Avinash Pasricha. Lustre Press, Roli Books, 2001. ISBN 81-7436-179-0.

उल्लेखाः[सम्पादयतु]

  1. Remembering the maestro[नष्टसम्पर्कः] Leela Venkatraman, The Hindu, 15 April 2005.
  2. gst/fullpage.html?res=9E02E2DF153EF93AA25753C1A9669C8B63&&scp=1&sq=mad%20boy&st=cse DANCE REVIEW; Sculptural And Sensual, It's Odissi by Anna Kisselgoff, New York Times, 19 October 2000.
  3. ३.० ३.१ "संग्रह प्रतिलिपि". Archived from the original on 2012-09-10. आह्रियत 2011-06-13. 
  4. ४.० ४.१ "Glimpses of eternity". The Hindu (Chennai, India). 7 April 2006. 

बाह्यानुबन्धाः[सम्पादयतु]

दृश्यावलीसम्पर्कः ।


"https://sa.wikipedia.org/w/index.php?title=केलुचरण_महापात्रः&oldid=480174" इत्यस्माद् प्रतिप्राप्तम्