परेश रावल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Paresh Rawal
परेश रावल
राष्ट्रपतेः पद्मश्रीपुरस्कारं प्रापन् परेशः
जन्म ३०/५/१९५०
मुम्बई-महानगरं, महाराष्ट्रराज्यम्[१]
देशीयता भारतीयः
शिक्षणम् एन्.एम्. महाविद्यालयः [२]
शिक्षणस्य स्थितिः Narsee Monjee College of Commerce and Economics Edit this on Wikidata
वृत्तिः अभिनेता : मञ्चनाटिका, चलच्चित्राणि
चलच्चित्रनिर्माता : धारावाहिकः, चलच्चित्रम्
राजनेता : भारतीयजनतापक्षः पूर्वकर्णावती-महानगरम्
सक्रियतायाः वर्षाणि १९८४ वर्षात् साम्प्रतम्
Organization बॉलिवुड्
भार्या(ः) स्वरूप सम्पत
अपत्यानि आदित्यः, अनिरूद्धः च
पुरस्काराः पद्मश्री, राष्ट्रियचलच्चित्रपुरस्कारः

परेश रावल (गुजराती: પરેશ રાવલ, आङ्ग्ल: Paresh Rawal) भारतीयचलच्चित्रक्षेत्रस्य प्रख्यातः अभिनेता । नायक-खलनायक-सहनायक-हास्य-पारम्परिक-आधुनिकेषु पात्रेषु तस्य अभिनयवैविध्यं दृश्यते एव । नायकत्वेन 'सरदार', खलनायकत्वेन 'दौड', सहनायकत्वेन 'नायक', हास्यनायकत्वेन 'हेरा फेरी', पारम्परिकनायकत्वेन 'रोड टु सङ्गम', आधुनिकनायकत्वेन 'ओ माय् गोड्' इत्यादीनि तस्य अतिप्रसिद्धानि चलच्चित्राणि (movies) सन्ति । आबालवृद्धाः तस्य अभिनयस्य भूरिशः प्रशंसां कुर्वन्ति ।

साम्प्रतं भारतीयजनतापक्षस्य प्रत्याशित्वेन पूर्वकर्णावती-महानगरस्य लोकसभासदस्यः अपि अस्ति परेश रावल ।

जन्म, परिवारश्च[सम्पादयतु]

स्वपत्न्या सह परेशः

१९५० तमस्य वर्षस्य ‘मई’-मासस्य त्रिंशत्तमे (३०/५/१९५०) [३] दिनाङ्के महाराष्ट्रराज्यस्य मुम्बई-महानगरे[१] परेशस्य जन्म अभवत् । गान्धीनगरमण्डलस्य कलोल-पत्तनस्य समीपं पलियाद-नामके ग्रामे तस्य पारम्परिकं निवासस्थानमस्ति । तस्य पत्न्याः नाम स्वरूप सम्पत अस्ति । तयोः द्वौ पुत्रौ स्तः । तयोः नाम क्रमेण आदित्यः, अनिरुद्धः च । तस्य पत्नी स्वरूप लेखिका, विश्वसुन्दरी (१९७९) च वर्तते ।

व्यवसायः[सम्पादयतु]

१९८४ तमे वर्षे 'होली'-नामकात् चलच्चित्रात् परेशः स्वव्यावसायिकजीवनस्य प्रारम्भम् अकरोत् । वर्षद्वयस्य अविरतपरिश्रमेण १९८६ तमे वर्षे ‘नाम’ इत्यस्य चलच्चित्रस्य अनन्तरं 'बोलिवुड्'-संस्थायां नायकत्वेन सः प्रतिष्ठितः अभवत् । १९८० देशके, १९९० दशके च शताधिकेषु चलच्चित्रेषु सः खलनायकस्य अभिनयम् अकरोत् । परन्तु ततः हास्यनायकत्वेन 'हेरा फेरी' नामके चलच्चित्रे अभिनयं कृत्वा सः दर्शकानां हृदयम् अजयत । सः तेलुगु-भाषायाः चलच्चित्रेषु अपि प्रशंसनीयम् अभिनयम् अकरोत् ।

१९९४ तमे वर्षे 'वो छोकरी', 'सर'[४] इत्येतयोः चलच्चत्रयोः अभिनयस्य आधारेण सः राष्ट्रियचलच्चित्रपुरस्कारं (National Film Award) प्रापत् । ततः सः ऐतिहासिके 'सरदार'-चलच्चित्रे अभिनयम् अकरोत् । तस्मिन् चलच्चित्रे भारतस्य लोहपुरुषत्वेन परेशस्य अभिनयं दृष्ट्वा आभारतस्य, समग्रविश्वस्य च जनाः तस्य प्रशंसाम् अकुर्वन् ।

२००० तमे वर्षे 'हेरा फेरी'[५] चलच्चित्रानन्तरं परेशस्य प्रतिष्ठा हास्यनायकत्वेन अभवत् । तस्य चलच्चित्रस्य 'बाबू राव' इत्यस्य प्रात्रम् अधुना पर्यन्तम् उच्चतम-हास्यपात्रत्वेव परिगण्यते । तस्मिन् चलच्चित्रे परेशस्य वर्तनं, वचनं, क्रोधः, हास्यं, कारुण्यं सर्वम् अत्युत्तमं, हास्यजनकं च आसीत् । परेशस्य कथनमासीत् यत्, “तत् पात्रं मम जीवनस्य कठोरपरिश्रमस्य सारः आसीत्” इति । तस्मिन् वर्षे सः 'फिल्मफेर्'-संस्थाद्वारा उत्तम-हास्यनायकत्वेन पुरस्कारं प्रापत् ।

२००२ तमे वर्षे अमिताभ बच्चन इत्यनेन महानायकेन सह 'आँखे'-चलच्चित्रे अभिनयम् अकरोत् । तस्मिन् चलच्चित्रे सः अन्धयाचकस्य पात्रस्य अभिनयम् अकरोत् । तस्य पात्रस्य कृतेऽपि तस्य बहुप्रशंसा अभवत् । ततः सः हास्यनायकत्वे बहूनि चलच्चित्राणि अकरोत् । यथा – 'आवारा पागल दिवाना'(२००२), 'गरम मसाला'(२००५), 'दीवाने हुए पागल'(२००५), 'मालामाल वीक्लि'(२००६), 'गोलमाल'(२००६), 'हलचल'(२००४), 'चुप चुप के'(२००६), 'भागं भाग'(२००६), 'भूल भुलैया', 'वेलकम', 'मेरे बाप पहले आप'(२००८) ।

२०१२ तमे वर्षे चलच्चित्रनिर्मातृत्वेन परेशः 'ओ माय् गोड्'-चलच्चत्रम् अरचयत् । अन्धश्रद्धायाः उपरि आधिरतं तत् चलच्चित्रं दर्शकेषु अतिप्रसिद्धम् अभवत् ।

वर्तमानप्रधानमन्त्रिणः नरेन्द्र मोदी इत्यस्य जीवनाधारितस्य एकस्य चलच्चित्रस्य सः निर्माणं करिष्यति[६] । तत् चलच्चित्रम् 'ओ माय् गोड्' पश्चात् निर्मातृत्वेन तस्य द्वितीयं चलच्चित्रं भविष्यति ।

राजनैतिक्षेत्रे परेशः[सम्पादयतु]

२०१४ तमस्य वर्षस्य लोकसभायाः निर्वाचने सः भारतीयजनतापक्षस्य प्रत्याशित्वेन पूर्वकर्णावती-क्षेत्रस्य लोकसभायाः सदस्यत्वेन चितः । निर्वाचनविजयानन्तरम् एकस्मिन् साक्षात्कारे सः अवदत्, “अहं राजनीतिं कर्तुम् अत्र उपस्थितः नास्मि । नरेन्द्रमहाभागस्य समर्थनं सर्वेषां भारतीयानां दायित्वं वर्तते । तस्य दायित्वस्य निर्वहणार्थम् अहं उपस्थितः । अहं कदापि राजनीतिं न करिष्यामि अपि तु केवलं जनानां प्रश्नानां समाधानार्थं स्वप्रयत्नं करिष्ये” इति ।[७][८]

पुरस्काराः[सम्पादयतु]

पद्मश्रीपुरस्कारः[सम्पादयतु]

२०१४ तमे वर्षे भारतीयसर्वकारेण तस्मै पद्मश्रीपुरस्कारः प्रदत्तः । सः पुरस्कारः तस्य मनोरञ्जनक्षेत्रस्य अदम्ययोगदानस्य प्रशंसायै प्रदत्तः भारतसर्वकारेण ।

राष्ट्रियचलच्चित्रपुरस्कारः[सम्पादयतु]

१९९४ तमे वर्षे 'वो छोकरी', 'सर' इत्येतयोः चलच्चत्रयोः अभिनयस्य आधारेण सः राष्ट्रियचलच्चित्रपुरस्कारं (National Film Award) प्रापत् ।

फिल्मफेर्-पुरस्कारः[सम्पादयतु]

१९९३ तमे वर्षे 'सर'[४] इत्यस्य चलच्चित्रस्य खलनायकस्य अभिनयार्थं सः उत्तम-खलनायकस्य पुरस्कारं प्रापत् ।

२००१ तमे वर्षे 'हेरा फेरी' इत्यस्य चलच्चित्रस्य हास्यनायकस्य अभिनयार्थं सः उत्तम-हास्यनायकस्य पुरस्कारं प्रापत् ।

२००३ तमे वर्षे 'आवारा पागल दिवाना' इत्यस्य चलच्चित्रस्य हास्यनायकस्य अभिनयार्थं सः उत्तम-हास्यनायकस्य पुरस्कारं प्रापत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

नरेन्द्र मोदी

बॉलिवुड्

राष्ट्रियचलच्चित्रपुरस्कारः (भारतम्)

भारतीयजनतापक्षः

उद्धरणम्[सम्पादयतु]

  1. १.० १.१ Asira Tarannum, TNN Aug 2, 2011, 03.14pm IST. (2011-08-02). "'Star kids are not good actors' - Times Of India". Articles.timesofindia.indiatimes.com. Archived from the original on 2013-07-05. आह्रियत 2013-01-01. 
  2. "UMANG 2010, Inter-Collegiate Culture Festival, Narsee Monjee college". Archived from the original on 2012-01-04. आह्रियत 2014-06-06. 
  3. "Paresh Rawal Actor,Paresh Rawal Profile,Paresh Rawal Movies,Paresh Rawal Wallpapers,Paresh Rawal Photo Gallery". Surfindia.com. 1950-05-30. आह्रियत 2012-09-26. 
  4. ४.० ४.१ "Paresh Rawal". Yahoo.com Won 2 national awards for Woh Chokri & Sir. आह्रियत 2008-04-20. 
  5. "Box Office 2000". BoxOfficeIndia.Com. Archived from the original on 2008-03-23. आह्रियत 2008-04-20. 
  6. "Paresh Rawal to act,produce Narendra Modi's". Archived from the original on 2013-10-16. आह्रियत 2014-06-06. 
  7. "Paresh Rawal in dinu solanki out". आह्रियत May 26, 2014. 
  8. "Election results 2014 Paresh rawals biopic on Narendra Modi on hold". आह्रियत May 26, 2014. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.hindustantimes.com/entertainment/bollywood/no-point-in-cashing-in-on-the-modi-name-paresh-rawal/article1-1221700.aspx Archived २०१४-०५-२९ at the Wayback Machine

http://www.ndtv.com/topic/paresh-rawal

http://www.koimoi.com/actor/paresh-rawal/

http://indianexpress.com/article/india/politics/paresh-rawal-tops-the-list-of-richest-candidates-in-gujarat/

"https://sa.wikipedia.org/w/index.php?title=परेश_रावल&oldid=481646" इत्यस्माद् प्रतिप्राप्तम्