पाल् एर्लख्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Paul Ehrlich
जननम् Did not recognize date. Try slightly modifying the date in the first parameter.
Strehlen, Lower Silesia, German Kingdom of Prussia
मरणम् फलकम्:Death-date (aged 61)
Bad Homburg, Hesse, Germany
नागरीकता Germany
कार्यक्षेत्राणि Immunology
विषयेषु प्रसिद्धः Autoimmunity
प्रमुखाः प्रशस्तयः Nobel Prize in Physiology or Medicine (1908)


धनस्य उपरि पाल् एर्लखस्य चित्रम्

(कालः – १४. ०३. १८५४ तः २०. ०८. १९१५)

अयं पाल् एर्लख् (Paul Ehrlich) रासायनिकचिकित्सायां तज्ञः । एषः १८५४ तमे वर्षे मार्चमासस्य १४ दिनाङ्के पोलेण्ड्-देशस्य सैलिसियप्रदेशे यहूदिगृहे जन्म प्राप्नोत् । तस्य पाल् एर्लखस्य बाल्यादारभ्य रसायनविज्ञाने जीवविज्ञाने च आसक्तिः आसीत् । वैद्यकीयविद्यालये पठनावसरे एव अनिलीन्सम्बद्धान् वर्णान् वस्तुभिः सह योजयित्वा स्पष्टतया यथा दृश्येत तथा करणविषये परीक्षां कृतवान् आसीत् । तस्मिन् कार्ये तं पाल् एर्लखं तस्य गुरुः वाल्डेयर् इतोऽपि उत्तेजितवान् । तस्मात् कारणात् वैद्यपदव्याः निमित्तं यः महाप्रबन्धः तेन लेखनीयः आसीत् तं प्रबन्धं स्वेन संशोधितानां "ब्याक्टीरियावर्णानां” विषये एव अलिखत् सः । एषः पाल् एर्लख् १८७८ तमे वर्षे लैप्जिग्-तः वैद्यपदवीं प्राप्नोत् । अनन्तरं क्षयरोगस्य कारणीभूतस्य ब्यासिलस् इत्याख्यस्य शलाकाकारस्य (ब्याकीरिया) सूक्ष्मजीविनः अपि वर्णयोजनस्य उत्तममं मार्गं संशोधितवान् । क्षयरोगस्य विषये विशेष्याध्ययनं कुर्वतः राबर्ट् कोखस्य अपि अवधानम् आकर्ष्य एषः पाल् एर्लख् तेन सह कार्यम् आरब्धवान् । किन्तु बहुशीघ्रं तस्य|शरीरे अपि क्षयरोगस्य लक्षणानि दृष्टानि । अतः १८८६ तमे वर्षे शुष्कं वातावरणम् अपेक्षितम् इति मत्वा ईजिप्तदेशम् अगच्छत् । तत्र वासान्तरं बहुशीघ्रं क्षयरोगस्य लक्षणानि न्यूनानि अभवन् ।

एषः पाल् एर्लख् १८८९ तमे वर्षे ईजिप्तदेशतः प्रत्यागत्य राबर्ट् कोखेन सह कार्यं कृतवतोः बेहरिङ्ग् तथा किटसाटो इत्येताभ्यां सह "डिप्तीरिया” इति रोगस्य परिहारस्य संशोधने निरतः अभवत् । १८९२ तमे वर्षे "डिप्तीरिया” रोगस्य प्रतिकायदानस्य क्रमं प्राकटयत् । तदर्थं सः बर्लिन्-विश्वविद्यालये प्राध्यापकरूपेण नियुक्तः अभवत् । १८९६ तमे वर्षे एषः पाल् एर्लख् "सीरं” संशोधनकेन्द्रे नियुक्तः जातः । एषः पाल् एर्लख् सूक्ष्मजीविभिः आक्रन्तम् (ब्याक्टीरियैः) अङ्गांशं प्रति वर्णवस्तु प्रेषयामः चेत् सूक्ष्माणुजीविनः केवलं तत् वस्तु गृह्णन्ति । अनेन मानवस्य यथा हानिः न स्यात् तथा सूक्ष्मजीवीन् मारयितुं शक्यते इति अदर्शयत् । निद्रारोगस्य कारणीभूतस्य (ट्रैनोसोम्) सूक्ष्मजीविनः मारणार्थं "ट्रैपान्रेड्” इत्याख्यं वर्णवस्तु अपि संशोधितवान् । तदर्थं १९०८ तमे वर्षे मेच्निकोव् इत्यनेन सह "नोबेल्” पुरस्कारम् अपि प्राप्नोत् । एषः पाल् एर्लख् श्वेतरक्तकणानाम् अपि वर्णयोजनं कृत्वा नूतनान् कोशान् (मास्ट् सेल्स्) संशोधितवान् । गुप्तरोगस्य "सिफिहिलिस्” इत्यस्य कारणीभूतस्य "स्पिरोकिट्” इति सूक्ष्माणुं मारयितुं "साल्वर्सान्” इत्याख्यम् औषधम् शिष्येन सह संशोधितवान् । तेन कार्येण अपारां कीर्तिम् अपि सम्पादितवान् । अयं पाल् एर्लख् रोगनिदाने रासायनिकानां पात्रं संशोध्य "रासायनिकचिकित्सा” (कीमोथेरफि) इत्यस्य वैद्यविभागस्य एव आरम्भस्य कारणीभूतः जातः । सः १९१५ वर्षे अगस्टमासस्य २० तमे दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Paul Ehrlich and Hebrew University of Jerusalem; Chemistry in Israel. Bob Weintraub.

"https://sa.wikipedia.org/w/index.php?title=पाल्_एर्लख्&oldid=480562" इत्यस्माद् प्रतिप्राप्तम्