रावजी पटेल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पटेल रावजी छोटालाल: (१५-११-१९३९, १०-८-१९६८) कविः, वार्ताकारः, नवलकथाकारः स: खेडामण्डलस्य वल्लभपुरे आसीत् । तस्य प्राथमिकी शिक्षा डाकोरे नगरे अभवत् । अमदाबादस्य नवचेतनमहाशालायाः तस्य ऐस्.ऐस्.सी. अभवत् । वर्षद्वयस्य अभ्यासः विनयनशालायां अभवत् । अमदाबादस्य वासांसि सार्यशालायां, गुजरातस्य विद्यापीठस्य पुस्तकालये, कुमारकार्यालये इति विविधानि स्थलानि सः कार्यम् अकरोत् । किञ्चित्कालपर्यन्तं सः सन्देशः, गुजरातसमाचारः इति पत्रिकासु च संलग्नः आसीत् । कृत्यो पूर्वं सः सप्ताष्टमासान् अमरगढस्य चिकित्सालये अकरोत् । अहमदाबादनगरे तस्य निधनम् अभवत् । अश्रुधरः तस्य नवलकथा अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=रावजी_पटेल&oldid=369348" इत्यस्माद् प्रतिप्राप्तम्