"सिन्धुसंस्कृतिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
सिंधुदरीसंस्कृतिः(क्रि पू ३३००-१३००) एका कांस्यकालसंस्कृतिः आसीत्। एषा संस्कृतिः १९२० तमे वर्षे पुरातत्वज्ञैः उद्भिन्ना। सा सिन्धु-सरस्वत्योः नदीतीरे अवर्धत। अस्याः विस्तारस्य उन्नतिः २५०० - १९०० वर्षेषु अभवत्। अस्याः जनाः अनेकानि नगराणि प्रस्थापितवन्तः। तेषु हरप्पापुरी एव प्रथमा उद्भिन्ना। अतः एव सिन्धुदरीसंस्कृतिः हरप्पा संस्कृतिः इति ख्याता।
सिंधुदरीसंस्कृतिः एका कांस्यकालसंस्कृतिः आसीत्।

==नगराणि==
सिन्धुसंस्कृतेः नगराणि सुसंचिन्तिताः आसन्। पथ्याः वीथयः च विशालाः आसन्। सुन्दराणि गृहाणि इष्टिभिः निर्मितानि सन्ति। नगरेषु अनेके नौकाश्रयाः धान्यकूटाः वस्तुगृहाणि च आसन्। पुर्यः भित्तिभिः रक्षिताः


[[ar:حضارة وادي السند]]
[[ar:حضارة وادي السند]]

१७:३९, ३ मे २०११ इत्यस्य संस्करणं

सिंधुदरीसंस्कृतिः(क्रि पू ३३००-१३००) एका कांस्यकालसंस्कृतिः आसीत्। एषा संस्कृतिः १९२० तमे वर्षे पुरातत्वज्ञैः उद्भिन्ना। सा सिन्धु-सरस्वत्योः नदीतीरे अवर्धत। अस्याः विस्तारस्य उन्नतिः २५०० - १९०० वर्षेषु अभवत्। अस्याः जनाः अनेकानि नगराणि प्रस्थापितवन्तः। तेषु हरप्पापुरी एव प्रथमा उद्भिन्ना। अतः एव सिन्धुदरीसंस्कृतिः हरप्पा संस्कृतिः इति ख्याता।

नगराणि

सिन्धुसंस्कृतेः नगराणि सुसंचिन्तिताः आसन्। पथ्याः वीथयः च विशालाः आसन्। सुन्दराणि गृहाणि इष्टिभिः निर्मितानि सन्ति। नगरेषु अनेके नौकाश्रयाः धान्यकूटाः वस्तुगृहाणि च आसन्। पुर्यः भित्तिभिः रक्षिताः

"https://sa.wikipedia.org/w/index.php?title=सिन्धुसंस्कृतिः&oldid=109506" इत्यस्माद् प्रतिप्राप्तम्