"सिन्धुसंस्कृतिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ८२: पङ्क्तिः ८२:
[[zh:印度河流域文明]]
[[zh:印度河流域文明]]
==अपि दृष्टव्यम्==
==अपि दृष्टव्यम्==
[[कांस्यकालम्]]
[[कांस्यकालः]]

१८:०६, ३ मे २०११ इत्यस्य संस्करणं

सिन्धुदरीसंस्कृतिः

सिंधुदरीसंस्कृतिः(क्रि पू ३३००-१३००) एका कांस्यकालसंस्कृतिः आसीत्। एषा संस्कृतिः १९२० तमे वर्षे पुरातत्वज्ञैः उद्भिन्ना। सा सिन्धु-सरस्वत्योः नदीतीरे अवर्धत। अस्याः विस्तारस्य उन्नतिः २५०० - १९०० वर्षेषु अभवत्। अस्याः जनाः अनेकानि नगराणि प्रस्थापितवन्तः। तेषु हरप्पापुरी एव प्रथमा उद्भिन्ना। अतः एव सिन्धुदरीसंस्कृतिः हरप्पा संस्कृतिः इति ख्याता।

नगराणि

मोहेञ्जोदारोपुरी

सिन्धुसंस्कृतेः नगराणि सुसंचिन्तिताः आसन्। पथ्याः वीथयः च विशालाः आसन्। सुन्दराणि गृहाणि इष्टिभिः निर्मितानि सन्ति। नगरेषु अनेके नौकाश्रयाः धान्यकूटाः वस्तुगृहाणि स्नानगृहाणि च आसन्। पुर्यः भित्तिभिः रक्षिताः। नगरेषु दुर्गाः अपि अवर्तन्त। तेषु जलनिर्गमः अपि आसीत्। पुरिषु अनेके चित्रकाराः शिलपकाराः कुम्भकाराः वणिजाः पुरोहिताः च अवसन्।

कला धर्मः च

नृत्यन्ती बालिका
सिन्धुदरीमुद्रिकाः

ते अनेके सुन्दरान् शिल्पान् निर्मितवन्तः। ते मुद्राणि आभरणानि अपि अरचयन्। ललनाः नेत्राञ्जनम् सिन्दूरीम् कङ्कणानि च अधारयन्। शिशवः क्रीडनकैः क्रीडितवन्तः। ते विणारूपकम् अवादयन् ते पशुपतिम् शिवलिङ्गानि च अपूजयन्। अनेकासु मुद्रासु स्वस्तिकाः सन्ति।

लिपिः

दश सिन्धु-अक्षराणि. 2000 BCE

अपि दृष्टव्यम्

कांस्यकालम्

"https://sa.wikipedia.org/w/index.php?title=सिन्धुसंस्कृतिः&oldid=109510" इत्यस्माद् प्रतिप्राप्तम्