"प्रभासंयोगः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पार्थिवरसः स्यन्दनेन पत्रम् याति। तत्र तत् वाय... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
पार्थिवरसः स्यन्दनेन पत्रम् याति। तत्र तत् वायुना रञ्जकेन पच्यमानः। ततः भोज्यम् मलम् च उपाहिते।
पार्थिवरसः स्यन्दनेन पत्रम् याति। तत्र तत् वायुना रञ्जकेन पच्यमानः। ततः भोज्यम् मलम् च उपाहिते।
==निर्देशाः==
#पराशरवृक्षायुर्वेदस्य चतुर्थोध्यायः

०३:०९, १८ मे २०११ इत्यस्य संस्करणं

पार्थिवरसः स्यन्दनेन पत्रम् याति। तत्र तत् वायुना रञ्जकेन पच्यमानः। ततः भोज्यम् मलम् च उपाहिते।

निर्देशाः

  1. पराशरवृक्षायुर्वेदस्य चतुर्थोध्यायः
"https://sa.wikipedia.org/w/index.php?title=प्रभासंयोगः&oldid=111345" इत्यस्माद् प्रतिप्राप्तम्