"प्रभासंयोगः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:Leaf 1 web.jpg|thumb|right|300px|पादपपर्णेषु प्रभासंयोगः प्रतिपद्यते]]
पार्थिवरसः स्यन्दनेन पत्रम् याति। तत्र तत् वायुना रञ्जकेन पच्यमानः। ततः भोज्यम् मलम् च उपाहिते।
पार्थिवरसः स्यन्दनेन पत्रम् याति। तत्र तत् वायुना रञ्जकेन पच्यमानः। ततः भोज्यम् मलम् च उपाहिते।
==निर्देशाः==
==निर्देशाः==

०३:१२, १८ मे २०११ इत्यस्य संस्करणं

पादपपर्णेषु प्रभासंयोगः प्रतिपद्यते

पार्थिवरसः स्यन्दनेन पत्रम् याति। तत्र तत् वायुना रञ्जकेन पच्यमानः। ततः भोज्यम् मलम् च उपाहिते।

निर्देशाः

  1. पराशरवृक्षायुर्वेदस्य चतुर्थोध्यायः
"https://sa.wikipedia.org/w/index.php?title=प्रभासंयोगः&oldid=111346" इत्यस्माद् प्रतिप्राप्तम्