"अम्ब्रिअल (उपग्रहः)" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
thumb|left|200px|[[वॉयेजर द्वितीय यानात् १९८६ ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[Image:PIA00040 Umbrielx2.47.jpg|thumb|left|200px|[[वॉयेजर द्वितीय]] यानात् १९८६ आव्दे गृहितं चित्रमिदम्]]
[[Image:PIA00040 Umbrielx2.47.jpg|thumb|right|200px|[[वॉयेजर द्वितीय]] यानात् १९८६ आव्दे गृहितं चित्रमिदम्]]
'''अम्ब्रिअल''' [[अरुण (ग्रह)|अरुण]] (युरेनस) ग्रहस्य एक [[अरुणस्य प्राकृतिकः उपग्रहः|उपग्रहः]] अस्ति। अकारे इदं अरुणस्य तृतीय महान्तमोपग्रहः। अम्ब्रिअलस्य वर्ण अरुणस्य अन्य उपग्रहाणां विपरीत:। अस्य वर्ण गूढतम:।
'''अम्ब्रिअल''' [[अरुण (ग्रह)|अरुण]] (युरेनस) ग्रहस्य एक [[अरुणस्य प्राकृतिकः उपग्रहः|उपग्रहः]] अस्ति। अकारे इदं अरुणस्य तृतीय महान्तमोपग्रहः। अम्ब्रिअलस्य वर्ण अरुणस्य अन्य उपग्रहाणां विपरीत:। अस्य वर्ण गूढतम:।



१४:५३, २ जून् २०११ इत्यस्य संस्करणं

वॉयेजर द्वितीय यानात् १९८६ आव्दे गृहितं चित्रमिदम्

अम्ब्रिअल अरुण (युरेनस) ग्रहस्य एक उपग्रहः अस्ति। अकारे इदं अरुणस्य तृतीय महान्तमोपग्रहः। अम्ब्रिअलस्य वर्ण अरुणस्य अन्य उपग्रहाणां विपरीत:। अस्य वर्ण गूढतम:।

"https://sa.wikipedia.org/w/index.php?title=अम्ब्रिअल_(उपग्रहः)&oldid=115916" इत्यस्माद् प्रतिप्राप्तम्