"सीता" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु)No edit summary
पङ्क्तिः २: पङ्क्तिः २:
<br>
<br>
<br>
<br>
सीतायाः पात्रं रामायणपात्रप्रपञ्चे विषिष्टं स्थानं भजते |अयोनिजा सीता श्रीरामचन्द्रस्य धर्मपत्नी | जनकमहाराजस्य पुत्री | कुशलवयोः माता |
सीतायाः पात्रं रामायणपात्रप्रपञ्चे विषिष्टं स्थानं भजते |अयोनिजा सीता [[रामः|श्रीरामचन्द्रस्य]] धर्मपत्नी | [[जनकः|जनक]]महाराजस्य पुत्री | [[कुशः|कुश]][[लवः|लव]]योः माता |


==जननम्==
==जननम्==
मिथिलायाः राजा जनकः सन्तानप्राप्त्यर्थं यज्ञमकरोत् | एकवारं क्षेत्रकर्षणसमये एकः शिशुः प्राप्तः | जनकमहाराजः तं शिशुं गृहं नीत्वा पालितवान् | तस्याः पुत्र्याः सीता इति नामकरणं कृतम् | जानकी , मैथिली इत्यादीनि तस्याः नामान्तराणि |
[[मिथिला]]याः राजा जनकः सन्तानप्राप्त्यर्थं यज्ञमकरोत् | एकवारं क्षेत्रकर्षणसमये एकः शिशुः प्राप्तः | जनकमहाराजः तं शिशुं गृहं नीत्वा पालितवान् | तस्याः पुत्र्याः सीता इति नामकरणं कृतम् | जानकी , मैथिली इत्यादीनि तस्याः नामान्तराणि |


==सीतापरिणयः==
==सीतापरिणयः==
पङ्क्तिः १४: पङ्क्तिः १४:


==सीतापहरणम्==
==सीतापहरणम्==
वनवाससन्दर्भे पञ्चवट्यां रामलक्ष्मणसीतादयः कुटीरे उषितवन्तौ | तदा रावणस्यानुजा शूर्पणखा प्रच्छन्नवेषेण युवतीवेषं धृत्वा रामस्य सकाशमागत्य तं परिणेतुं वाञ्छति |परं मर्यादापुरुषोत्तमः रामः तामवगत्य तस्याः नासाच्छेदमकरोत् | सा प्रकरणमेनम् अग्रजस्य रावणस्य सकाशे निवेदयति |क्रुद्धः रावणः प्रतीकारं साधयितुं चिन्तितवान् | मातुलस्य मारीचस्य साहाय्यं च प्राप्तवान् | मारीचः सुवर्णहरिणरूपं धृत्वा कुतीरप्रान्ते अटन् आसीत् | हेममृगं दृष्ट्वा सीता तं प्राप्तुम् इष्टवती | रामस्य समीपे तं मृगम् आनेतुं सूचयति |परन्तु रामः तस्य मृगस्य कापट्यं ज्ञात्वा सीतां वारयति | परं सीता हठेन तं मृगम् आनेतुं वदति |सीतायाः आग्रहं सोढुम् अशक्तः रामः कुटिरे सीतायाः रक्षणार्थं लक्ष्मणं नियोज्य तं मृगमनुसृत्य गतवान् | किञ्चित्समयानन्तरं 'हा लक्ष्मण! हा सीते!'इति चीत्कारध्वनिः श्रूयते |तदा भीता सीता रामस्यैव ध्वनिरयम् इति मत्वा तस्य रक्षणार्थं लक्ष्मणं गन्तुं सूचयति | किन्तु इदं कापट्यम् इति लक्ष्मणः सीतायै कथयति |तदा लक्ष्मणः सीतायाम् अनुरक्तः सन् इत्थं कथयतीति मत्वा सीता तं भर्त्सयति | तदा अगतिकगत्या लक्ष्मणः सीतायाः रक्षणार्थं कुटीरस्य पुरतः रेखाः विरच्य तदतिरिच्य बहिः मा आगच्छतु इति उक्त्वा ध्वनिमनुसृत्य गतवान् | तदा प्रच्छन्नवेषेण सन्यासीरूपं धृत्वा भिक्षाटनं कुर्वन् रावणः कुटीरस्य समीपमागतवान् |सीता भिक्षां दातुं कुटीरात् बहिरागता |तदा कापट्येन रावणः सीताम् अपहृत्य पुष्पकविमाने लङ्कां प्रति नीत्वा अशोकवने स्थापितवान् |
वनवाससन्दर्भे पञ्चवट्यां राम[[लक्ष्मणः|लक्ष्मण]]सीतादयः कुटीरे उषितवन्तौ | तदा रावणस्यानुजा [[शूर्पणखा]] प्रच्छन्नवेषेण युवतीवेषं धृत्वा रामस्य सकाशमागत्य तं परिणेतुं वाञ्छति |परं मर्यादापुरुषोत्तमः रामः तामवगत्य तस्याः नासाच्छेदमकरोत् | सा प्रकरणमेनम् अग्रजस्य रावणस्य सकाशे निवेदयति |क्रुद्धः रावणः प्रतीकारं साधयितुं चिन्तितवान् | मातुलस्य मारीचस्य साहाय्यं च प्राप्तवान् | [[मारीचः]] सुवर्णहरिणरूपं धृत्वा कुटीरप्रान्ते अटन् आसीत् | हेममृगं दृष्ट्वा सीता तं प्राप्तुम् इष्टवती | रामस्य समीपे तं मृगम् आनेतुं सूचयति |परन्तु रामः तस्य मृगस्य कापट्यं ज्ञात्वा सीतां वारयति | परं सीता हठेन तं मृगम् आनेतुं वदति |सीतायाः आग्रहं सोढुम् अशक्तः रामः कुटिरे सीतायाः रक्षणार्थं लक्ष्मणं नियोज्य तं मृगमनुसृत्य गतवान् | किञ्चित्समयानन्तरं 'हा लक्ष्मण! हा सीते!'इति चीत्कारध्वनिः श्रूयते |तदा भीता सीता रामस्यैव ध्वनिरयम् इति मत्वा तस्य रक्षणार्थं लक्ष्मणं गन्तुं सूचयति | किन्तु इदं कापट्यम् इति लक्ष्मणः सीतायै कथयति |तदा लक्ष्मणः सीतायाम् अनुरक्तः सन् इत्थं कथयतीति मत्वा सीता तं भर्त्सयति | तदा अगतिकगत्या लक्ष्मणः सीतायाः रक्षणार्थं कुटीरस्य पुरतः रेखाः विरच्य तदतिरिच्य बहिः मा आगच्छतु इति उक्त्वा ध्वनिमनुसृत्य गतवान् | तदा प्रच्छन्नवेषेण सन्यासीरूपं धृत्वा भिक्षाटनं कुर्वन् रावणः कुटीरस्य समीपमागतवान् |सीता भिक्षां दातुं कुटीरात् बहिरागता |तदा कापट्येन रावणः सीताम् अपहृत्य पुष्पकविमाने लङ्कां प्रति नीत्वा अशोकवने स्थापितवान् |


==सीतायाः पातिव्रत्यम्==
==सीतायाः पातिव्रत्यम्==
[[File:Sita Mughal ca1600.jpg|right|200px|thumb|मुघल् चित्रकलायाम् अग्निप्रवेशं कुर्वती सीता, ca. 1600</small>]]
[[File:Sita Mughal ca1600.jpg|right|200px|thumb|मुघल् चित्रकलायाम् अग्निप्रवेशं कुर्वती सीता, ca. 1600</small>]]
सीता पतिव्रतासु अन्यतमा |रावणेन सीतायाः अपहरणानन्तरमपि अशोकवने सीता रामध्याने एव मग्ना आसीत् | रावणः बहुवारं सीतायाः सकाशं गच्छति चेदपि सीता तस्य मुखमपि न पश्यति | रावणवधानन्तरं अग्निप्रवेशेन स्वस्याः पातिव्रत्यं लोकमुखाय दर्शयति |
सीता पतिव्रतासु अन्यतमा |रावणेन सीतायाः अपहरणानन्तरमपि अशोकवने सीता रामध्याने एव मग्ना आसीत् | रावणः बहुवारं सीतायाः सकाशं गच्छति चेदपि सीता तस्य मुखमपि न पश्यति | रावणवधानन्तरं अग्निप्रवेशेन स्वस्याः पातिव्रत्यं लोकमुखाय दर्शयति |
:::::::::अहल्या द्रौपदी सीता तारा मण्डोदरी तथा |
:::::::::[[अहल्या]] [[द्रौपदी]] सीता [[तारा]] [[मण्डोदरी]] तथा |
:::::::::पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ||
:::::::::पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ||
इत्यस्मिन् श्लोके पञ्च पतिव्रताः उक्ताः | तासु सीतापि अन्यतमा |
इत्यस्मिन् श्लोके पञ्च पतिव्रताः उक्ताः | तासु सीतापि अन्यतमा |

१३:४४, ११ जून् २०११ इत्यस्य संस्करणं



सीतायाः पात्रं रामायणपात्रप्रपञ्चे विषिष्टं स्थानं भजते |अयोनिजा सीता श्रीरामचन्द्रस्य धर्मपत्नी | जनकमहाराजस्य पुत्री | कुशलवयोः माता |

जननम्

मिथिलायाः राजा जनकः सन्तानप्राप्त्यर्थं यज्ञमकरोत् | एकवारं क्षेत्रकर्षणसमये एकः शिशुः प्राप्तः | जनकमहाराजः तं शिशुं गृहं नीत्वा पालितवान् | तस्याः पुत्र्याः सीता इति नामकरणं कृतम् | जानकी , मैथिली इत्यादीनि तस्याः नामान्तराणि |

सीतापरिणयः

जनकमहाराजेन सीतायाः स्वयंवरः आयोजितः | शिवधनुषः ज्याबन्धनमेव स्वयंवरस्य पन्थाह्वानम् आसीत् | रावणादयः वीराः पराजिताः अभूवन् | श्रीरामः जित्वा सीतां परिणीतवान् |

वनगमनम्

सीतायाः विवाहानन्तरं दशरथः यदा श्रीरामस्य राज्याभिषेकं कर्तुम् उद्युक्तः | तदा मन्थरायाः कौटिल्यात् कैकेयी रामस्य वनगमनार्थम् आग्रहं कृतवती | तदा पितृवाक्यं परिपालयितुं रामः वनं गन्तुमुद्युक्तः | तदा सीतापि रामेण सह वनं प्रति गन्तुं सिद्धा | परं रामः निराकृतवान् | तथापि राम एव परमं दैवतम् इति मत्वा सीता रामेण सह वनं गन्तुम् आग्रहं कृतवती |रामः अङ्गीकृतवान् |सीता रामेण सह वनं गतवती| कष्टमपि सुखं मत्वा रामेण सह वनवासमकरोत् |

सीतापहरणम्

वनवाससन्दर्भे पञ्चवट्यां रामलक्ष्मणसीतादयः कुटीरे उषितवन्तौ | तदा रावणस्यानुजा शूर्पणखा प्रच्छन्नवेषेण युवतीवेषं धृत्वा रामस्य सकाशमागत्य तं परिणेतुं वाञ्छति |परं मर्यादापुरुषोत्तमः रामः तामवगत्य तस्याः नासाच्छेदमकरोत् | सा प्रकरणमेनम् अग्रजस्य रावणस्य सकाशे निवेदयति |क्रुद्धः रावणः प्रतीकारं साधयितुं चिन्तितवान् | मातुलस्य मारीचस्य साहाय्यं च प्राप्तवान् | मारीचः सुवर्णहरिणरूपं धृत्वा कुटीरप्रान्ते अटन् आसीत् | हेममृगं दृष्ट्वा सीता तं प्राप्तुम् इष्टवती | रामस्य समीपे तं मृगम् आनेतुं सूचयति |परन्तु रामः तस्य मृगस्य कापट्यं ज्ञात्वा सीतां वारयति | परं सीता हठेन तं मृगम् आनेतुं वदति |सीतायाः आग्रहं सोढुम् अशक्तः रामः कुटिरे सीतायाः रक्षणार्थं लक्ष्मणं नियोज्य तं मृगमनुसृत्य गतवान् | किञ्चित्समयानन्तरं 'हा लक्ष्मण! हा सीते!'इति चीत्कारध्वनिः श्रूयते |तदा भीता सीता रामस्यैव ध्वनिरयम् इति मत्वा तस्य रक्षणार्थं लक्ष्मणं गन्तुं सूचयति | किन्तु इदं कापट्यम् इति लक्ष्मणः सीतायै कथयति |तदा लक्ष्मणः सीतायाम् अनुरक्तः सन् इत्थं कथयतीति मत्वा सीता तं भर्त्सयति | तदा अगतिकगत्या लक्ष्मणः सीतायाः रक्षणार्थं कुटीरस्य पुरतः रेखाः विरच्य तदतिरिच्य बहिः मा आगच्छतु इति उक्त्वा ध्वनिमनुसृत्य गतवान् | तदा प्रच्छन्नवेषेण सन्यासीरूपं धृत्वा भिक्षाटनं कुर्वन् रावणः कुटीरस्य समीपमागतवान् |सीता भिक्षां दातुं कुटीरात् बहिरागता |तदा कापट्येन रावणः सीताम् अपहृत्य पुष्पकविमाने लङ्कां प्रति नीत्वा अशोकवने स्थापितवान् |

सीतायाः पातिव्रत्यम्

मुघल् चित्रकलायाम् अग्निप्रवेशं कुर्वती सीता, ca. 1600

सीता पतिव्रतासु अन्यतमा |रावणेन सीतायाः अपहरणानन्तरमपि अशोकवने सीता रामध्याने एव मग्ना आसीत् | रावणः बहुवारं सीतायाः सकाशं गच्छति चेदपि सीता तस्य मुखमपि न पश्यति | रावणवधानन्तरं अग्निप्रवेशेन स्वस्याः पातिव्रत्यं लोकमुखाय दर्शयति |

अहल्या द्रौपदी सीता तारा मण्डोदरी तथा |
पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ||

इत्यस्मिन् श्लोके पञ्च पतिव्रताः उक्ताः | तासु सीतापि अन्यतमा |


आधाराः

  1. वाल्मीकिरामायणम्
  2. पुराणभारतकोष-सं.यज्ञनारायण उडुप


श्रेणी:रामायणम्

श्रेणी:रामायणस्य पात्रचित्रणम्

"https://sa.wikipedia.org/w/index.php?title=सीता&oldid=117501" इत्यस्माद् प्रतिप्राप्तम्