"लक्ष्मणः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) robot Modifying: en:Lakshmana; अंगराग परिवर्तन
पङ्क्तिः १: पङ्क्तिः १:
[[File:Lakshmana Arnab Dutta 2010.JPG|thumb|200px|लक्ष्मणः]]
[[चित्रम्:Lakshmana Arnab Dutta 2010.JPG|thumb|200px|लक्ष्मणः]]
लक्ष्मणः [[अयोध्या]]चक्रवर्तिनः [[दशरथः|दशरथस्य]] पुत्रः | [[रामः|श्रीरामचन्द्रस्य]] अनुजः | अस्य पत्नी [[ऊर्मिला]] | [[सुमित्रा]]याः पुत्रः इति हेतोः सौमित्री इत्यपि अपरं नाम | लक्ष्मणः आदिशेषांशसम्भूतः |
लक्ष्मणः [[अयोध्या]]चक्रवर्तिनः [[दशरथः|दशरथस्य]] पुत्रः | [[रामः|श्रीरामचन्द्रस्य]] अनुजः | अस्य पत्नी [[ऊर्मिला]] | [[सुमित्रा]]याः पुत्रः इति हेतोः सौमित्री इत्यपि अपरं नाम | लक्ष्मणः आदिशेषांशसम्भूतः |


==मखसंरक्षणम्==
== मखसंरक्षणम् ==


[[विश्वामित्रः]] यदा दशरथस्य सकाशे पुत्रयोः साहाय्यम् अयाचत तदा लक्ष्मणः अपि [[रामः|श्रीरामेण]] सह मखसंरक्षणार्थं वनं गतवान् | असुरशक्तीनां नाशनञ्च कृतवान् |
[[विश्वामित्रः]] यदा दशरथस्य सकाशे पुत्रयोः साहाय्यम् अयाचत तदा लक्ष्मणः अपि [[रामः|श्रीरामेण]] सह मखसंरक्षणार्थं वनं गतवान् | असुरशक्तीनां नाशनञ्च कृतवान् |


==नासाच्छेदः==
== नासाच्छेदः ==


यदा श्रीरामादयः वनवासे पञ्चवट्यामासन् तदा रावणस्यानुजा [[शूर्पणखा]] प्रच्छन्नवेषेण युवतीवेषं धृत्वा श्रीरामस्य सकाशमागतवती | रामस्तु तस्याः मायावेषं ज्ञात्वा ताम् अनुजस्य लक्ष्मणस्य समीपं प्रेषितवान् | लक्ष्मणः शूर्पणखायाः नासाच्छेदं कृतवान् |
यदा श्रीरामादयः वनवासे पञ्चवट्यामासन् तदा रावणस्यानुजा [[शूर्पणखा]] प्रच्छन्नवेषेण युवतीवेषं धृत्वा श्रीरामस्य सकाशमागतवती | रामस्तु तस्याः मायावेषं ज्ञात्वा ताम् अनुजस्य लक्ष्मणस्य समीपं प्रेषितवान् | लक्ष्मणः शूर्पणखायाः नासाच्छेदं कृतवान् |


==[[मेघनादः|मेघनादस्य]] वधः==
== [[मेघनादः|मेघनादस्य]] वधः ==


रामरावणसैन्ययोर्मध्ये जाते युद्धे रावणपुत्रं मेघनादं लक्ष्मणः मारितवान् | मेघनादः मारणाध्वरदीक्षित आसीत् | येन चतुर्दशवर्षाणि यावत् ब्रह्मचर्यं परिपालितं तेनैव मेघनादस्य वधः कर्तुं शक्य आसीत् | तदा लक्ष्मण एव मेघनादं मारितवान् |
रामरावणसैन्ययोर्मध्ये जाते युद्धे रावणपुत्रं मेघनादं लक्ष्मणः मारितवान् | मेघनादः मारणाध्वरदीक्षित आसीत् | येन चतुर्दशवर्षाणि यावत् ब्रह्मचर्यं परिपालितं तेनैव मेघनादस्य वधः कर्तुं शक्य आसीत् | तदा लक्ष्मण एव मेघनादं मारितवान् |


==सीतामातरि लक्ष्मणस्य भक्तिः==
== सीतामातरि लक्ष्मणस्य भक्तिः ==


लक्ष्मणः सर्वदा सीतारामयोः मातरं पितरञ्च पश्यति स्म | यदा रामः सुवर्णमृगमनुसरन् गतः तदा 'हा सीते ! हा लक्ष्मण !' इति आक्रन्दनं श्रुतम् |तस्मिन्नवसरे तच्च आक्रन्दनं रामस्येति मत्वा सीता स्वभर्तुः रामस्य रक्षणार्थं गन्तुं लक्ष्मणं प्रेरितवती | तदा च लक्ष्मणः 'नैषः रामस्य ध्वनिः अपि तु आसुरीशक्तेः प्रभाव' इति कथितवान् | तदा लक्ष्मणः सीतायामन्यमनस्कः सन् इत्थं ब्रवीतीति सीतामाता लक्ष्मणं भर्त्सितवती | तदा च लक्ष्मणः बहु खेदमनुभूतवान् |
लक्ष्मणः सर्वदा सीतारामयोः मातरं पितरञ्च पश्यति स्म | यदा रामः सुवर्णमृगमनुसरन् गतः तदा 'हा सीते ! हा लक्ष्मण !' इति आक्रन्दनं श्रुतम् |तस्मिन्नवसरे तच्च आक्रन्दनं रामस्येति मत्वा सीता स्वभर्तुः रामस्य रक्षणार्थं गन्तुं लक्ष्मणं प्रेरितवती | तदा च लक्ष्मणः 'नैषः रामस्य ध्वनिः अपि तु आसुरीशक्तेः प्रभाव' इति कथितवान् | तदा लक्ष्मणः सीतायामन्यमनस्कः सन् इत्थं ब्रवीतीति सीतामाता लक्ष्मणं भर्त्सितवती | तदा च लक्ष्मणः बहु खेदमनुभूतवान् |
पङ्क्तिः २६: पङ्क्तिः २६:


[[वाल्मीकिरामायणम्]]
[[वाल्मीकिरामायणम्]]

[[en:LakshmaNA]]
[[bn:লক্ষ্মণ]]
[[bn:লক্ষ্মণ]]
[[de:Lakshmana]]
[[de:Lakshmana]]
[[en:Lakshmana]]
[[es:Lákshmana]]
[[es:Lákshmana]]
[[fi:Lakshmana]]
[[fr:Lakshmana]]
[[fr:Lakshmana]]
[[hi:लक्ष्मण]]
[[hi:लक्ष्मण]]
पङ्क्तिः ४१: पङ्क्तिः ४३:
[[pt:Lakshmana]]
[[pt:Lakshmana]]
[[ru:Лакшмана]]
[[ru:Лакшмана]]
[[fi:Lakshmana]]
[[te:లక్ష్మణుడు]]
[[te:లక్ష్మణుడు]]
[[th:พระลักษมณ์]]
[[th:พระลักษมณ์]]

१२:४६, १६ जून् २०११ इत्यस्य संस्करणं

लक्ष्मणः

लक्ष्मणः अयोध्याचक्रवर्तिनः दशरथस्य पुत्रः | श्रीरामचन्द्रस्य अनुजः | अस्य पत्नी ऊर्मिला | सुमित्रायाः पुत्रः इति हेतोः सौमित्री इत्यपि अपरं नाम | लक्ष्मणः आदिशेषांशसम्भूतः |

मखसंरक्षणम्

विश्वामित्रः यदा दशरथस्य सकाशे पुत्रयोः साहाय्यम् अयाचत तदा लक्ष्मणः अपि श्रीरामेण सह मखसंरक्षणार्थं वनं गतवान् | असुरशक्तीनां नाशनञ्च कृतवान् |

नासाच्छेदः

यदा श्रीरामादयः वनवासे पञ्चवट्यामासन् तदा रावणस्यानुजा शूर्पणखा प्रच्छन्नवेषेण युवतीवेषं धृत्वा श्रीरामस्य सकाशमागतवती | रामस्तु तस्याः मायावेषं ज्ञात्वा ताम् अनुजस्य लक्ष्मणस्य समीपं प्रेषितवान् | लक्ष्मणः शूर्पणखायाः नासाच्छेदं कृतवान् |

मेघनादस्य वधः

रामरावणसैन्ययोर्मध्ये जाते युद्धे रावणपुत्रं मेघनादं लक्ष्मणः मारितवान् | मेघनादः मारणाध्वरदीक्षित आसीत् | येन चतुर्दशवर्षाणि यावत् ब्रह्मचर्यं परिपालितं तेनैव मेघनादस्य वधः कर्तुं शक्य आसीत् | तदा लक्ष्मण एव मेघनादं मारितवान् |

सीतामातरि लक्ष्मणस्य भक्तिः

लक्ष्मणः सर्वदा सीतारामयोः मातरं पितरञ्च पश्यति स्म | यदा रामः सुवर्णमृगमनुसरन् गतः तदा 'हा सीते ! हा लक्ष्मण !' इति आक्रन्दनं श्रुतम् |तस्मिन्नवसरे तच्च आक्रन्दनं रामस्येति मत्वा सीता स्वभर्तुः रामस्य रक्षणार्थं गन्तुं लक्ष्मणं प्रेरितवती | तदा च लक्ष्मणः 'नैषः रामस्य ध्वनिः अपि तु आसुरीशक्तेः प्रभाव' इति कथितवान् | तदा लक्ष्मणः सीतायामन्यमनस्कः सन् इत्थं ब्रवीतीति सीतामाता लक्ष्मणं भर्त्सितवती | तदा च लक्ष्मणः बहु खेदमनुभूतवान् | सीतापहरणानन्तरं वानरसैन्येन सीतान्वेषणमारब्धम् | तदा वस्त्रेण बद्ध्वा क्षिप्तानि कतिचन आभरणानि प्राप्तानि | लक्ष्मणस्य सीतायां महती भक्तिरासीदिति हेतोः रामः तेषामाभरणानाम् अभिज्ञानं प्राप्तुं लक्ष्मणस्य सकाशे दर्शयति | लक्ष्मणः प्रतिदिनं भक्त्या सीतां प्रणमति स्मेति कारणेन केवलं पादाङ्गुलीयकस्य अभिज्ञानं प्राप्नोति | एतच्च लक्ष्मणस्यादर्शव्यक्तित्वविषयकं हृदयङ्गमं चित्रणं रामायणे समुपलभ्यते |



श्रेणी:रामायणस्य पात्राणि


वाल्मीकिरामायणम्

"https://sa.wikipedia.org/w/index.php?title=लक्ष्मणः&oldid=118025" इत्यस्माद् प्रतिप्राप्तम्