"अन्तर्जालम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) robot Modifying: bar:Internetz
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''आन्तर्जाल'''स्य लोकप्रियता आधुनिककाले दिने दिने वर्धते ।संस्कृतसाहित्ये विश्वबन्धुत्व-भावनायाः या परिकल्पना दृश्यते सा अन्तर्जालेन परिपूर्णं भवति। अनेन माध्यमेन विश्वस्य सर्वे जनाः एकस्मिन् कक्षे एकत्र भवितुं शक्यन्ते।
'''आन्तर्जाल'''स्य लोकप्रियता आधुनिककाले दिने दिने वर्धमाना अस्ति । संस्कृतसाहित्ये विश्वबन्धुत्वभावनायाः या परिकल्पना दृश्यते सा अन्तर्जालेन परिपूर्णा भवति अनेन माध्यमेन विश्वस्य सर्वे जनाः एकस्मिन् कक्षे एकत्र भवितुं शक्यते।
वर्त्तमाने समये संस्कृतभाषायामपि कार्यं भवति। यथा--.
अद्यत्वे संस्कृतभाषायामपि कार्यं भवति। यथा--.
* [http://www.sanskritseekho.blogspot.com]
* [http://www.sanskritseekho.blogspot.com]
* [http://www.netamahabhartam.blogspot.com]
* [http://www.netamahabhartam.blogspot.com]


== बाह्यगवाक्षा: ==
== बाह्य गवाक्षा: ==


* [http://www.isoc.org/ The Internet Society (ISOC)]
* [http://www.isoc.org/ The Internet Society (ISOC)]

०६:२०, १४ जुलै २०११ इत्यस्य संस्करणं

आन्तर्जालस्य लोकप्रियता आधुनिककाले दिने दिने वर्धमाना अस्ति । संस्कृतसाहित्ये विश्वबन्धुत्वभावनायाः या परिकल्पना दृश्यते सा अन्तर्जालेन परिपूर्णा भवति । अनेन माध्यमेन विश्वस्य सर्वे जनाः एकस्मिन् कक्षे एकत्र भवितुं शक्यते। अद्यत्वे संस्कृतभाषायामपि कार्यं भवति। यथा--.

बाह्यगवाक्षा:

"https://sa.wikipedia.org/w/index.php?title=अन्तर्जालम्&oldid=121187" इत्यस्माद् प्रतिप्राप्तम्