"ब्रह्मवैवर्तपुराणम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{ ज्ञानसन्दुक पुस्तकम्
{{ ज्ञानसन्दुक पुस्तकम्
| name = ब्रह्मवैवर्त पुराण
| name = ब्रह्मवैवर्तपुराणम्
| title_orig =
| title_orig =
| translator =
| translator =
| image = [[file:ब्रह्मवैवर्तपुराण.gif|150px]]
| image = [[file:ब्रह्मवैवर्तपुराण.gif|150px]]
| image_caption = शिव,गीताप्रेस गोरखपुरस्य आवरण पृष्ठम्
| image_caption = शिव,गीताप्रेस गोरखपुरस्य आवरणपृष्ठम्
| author = वेदव्यास
| author = वेदव्यासः
| illustrator =
| illustrator =
| cover_artist =
| cover_artist =
| country = [[भारत]]
| country = [[भारतम्]]
| language = [[संस्कृतम्]]
| language = [[संस्कृतम्]]
| series = [[पुराण]]
| series = [[पुराणम्]]
| subject = [[श्रीकृष्ण]] [[भक्ति|भक्तिरस]]
| subject = [[श्रीकृष्णः]] [[भक्ति|भक्तिरसः]]
| genre = हिन्दू धार्मिक ग्रन्थ
| genre = हिन्दूधार्मिकग्रन्थः
| publisher =
| publisher =
| pub_date =
| pub_date =
| english_pub_date =
| english_pub_date =
| media_type =
| media_type =
| pages = १८,००० श्लोकानि
| pages = १८,००० श्लोकाः
| isbn =
| isbn =
| oclc =
| oclc =
पङ्क्तिः २४: पङ्क्तिः २४:
}}
}}


ब्रह्मवैवर्त पुराण वेदमार्गस्य दशम पुराणम्। अश्मिन् पुराणे भगवान् श्रीकृष्णस्य लीलानां विस्तृत रुपेण वर्णनं, श्रीराधायाः गोलोक-लीला तथा अवतार-लीलायाः सुन्दर विवेचनानि, विभिन्न देवतानां महिमा एवं एकरूपता तथा तेषां साधना-उपासनाणा सुन्दर निरूपण अस्ति। अनेक भक्तिपरक आख्यानानि एवं स्तोत्राणि अश्मिन् ग्रन्थे संग्रहिता सन्ति। इदं पुराणं चतुर्खण्डेसु विभक्तमस्ति। ब्रह्मखण्ड, प्रकृतिखण्ड, श्रीकृष्णजन्मखण्ड तथा गणेशखण्ड।
ब्रह्मवैवर्तपुराणं वेदमार्गस्य दशमं पुराणम्। अस्मिन् पुराणे भगवतः श्रीकृष्णस्य लीलानां विस्तृतरूपेण वर्णनं, श्रीराधायाः गोलोकलीलायाः अवतारलीलायाः सुन्दरविवेचनानि, विभिन्नदेवतानां महिमा, तेषां साधनोपासनानां सुन्दरनिरूपणं अस्ति। अनेकानि भक्तिपराणि आख्यानानि, स्तोत्राणि च अस्मिन् ग्रन्थे सङ्गृहीतानि सन्ति। इदं पुराणं चतुर्षु खण्डेषु विभक्तमस्ति। ब्रह्मखण्डः, प्रकृतिखण्डः, श्रीकृष्णजन्मखण्डः गणेशखण्डः चेति।
==संदर्भः==
==संदर्भ==
<references/>
<references/>
*[http://www.purana.wikidot.com पुराण]
*[http://www.purana.wikidot.com पुराण]


==बाह्यसम्पर्कतन्तुः==
==बाह्य लिंक==
* [http://www.vedpuran.com/# '''वेद-पुराण'''] -
* [http://www.vedpuran.com/# '''वेद-पुराण'''] -
*[http://is1.mum.edu/vedicreserve/puran.htm महर्षि प्रबंधन विश्वविद्यालय]-
*[http://is1.mum.edu/vedicreserve/puran.htm महर्षि प्रबंधन विश्वविद्यालय]-

०४:१३, १५ जुलै २०११ इत्यस्य संस्करणं

ब्रह्मवैवर्तपुराणम्  
सञ्चिका:ब्रह्मवैवर्तपुराण.gif
शिव,गीताप्रेस गोरखपुरस्य आवरणपृष्ठम्
लेखक वेदव्यासः
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय श्रीकृष्णः भक्तिरसः
प्रकार हिन्दूधार्मिकग्रन्थः
पृष्ठ १८,००० श्लोकाः

ब्रह्मवैवर्तपुराणं वेदमार्गस्य दशमं पुराणम्। अस्मिन् पुराणे भगवतः श्रीकृष्णस्य लीलानां विस्तृतरूपेण वर्णनं, श्रीराधायाः गोलोकलीलायाः अवतारलीलायाः च सुन्दरविवेचनानि, विभिन्नदेवतानां महिमा, तेषां साधनोपासनानां सुन्दरनिरूपणं च अस्ति। अनेकानि भक्तिपराणि आख्यानानि, स्तोत्राणि च अस्मिन् ग्रन्थे सङ्गृहीतानि सन्ति। इदं पुराणं चतुर्षु खण्डेषु विभक्तमस्ति। ब्रह्मखण्डः, प्रकृतिखण्डः, श्रीकृष्णजन्मखण्डः गणेशखण्डः चेति।

संदर्भः

बाह्यसम्पर्कतन्तुः

फलकम्:वैदिक साहित्य फलकम्:महाभारत फलकम्:रामायण फलकम्:हिन्दू धर्म

"https://sa.wikipedia.org/w/index.php?title=ब्रह्मवैवर्तपुराणम्&oldid=121272" इत्यस्माद् प्रतिप्राप्तम्