"कीटः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (robot Adding: ar, arc, ay, be, be-x-old, bg, br, ca, cs, cy, da, de, el, en, eo, es, et, eu, fa, fi, fr, gd, gl, gn, he, hr, ht, hu, io, it, iu, ja, kw, la, lt, ml, ms, nah, nl, nn, no, oc, pam, pl, pt, qu, ro, ru, scn, simple, sk, sl, sr, s
(लघु)No edit summary
पङ्क्तिः १: पङ्क्तिः १:
कीटाः अनस्थिमन्तः अपदाः पशवः। ५५०० कीटजातयः पृथिव्याम् जीवन्ति। कीटेषु Megascolides australis वरिष्ठः अस्ति। ते सर्वत्र वसन्ति मरौ, सागरे, नदिषु च। केचन कीटाः अन्यपशूनाम् शरीरेषु जीवन्ति। ते कृमयः इति कथ्यते। मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति। ते भूमिम् ऊर्वराम् कुर्वन्ति। तेषाम् दशहृदयानि सन्ति।
कीटाः अनस्थिमन्तः अपदाः जीविन:। ५५०० कीटजातयः पृथिव्यां जीवन्ति। कीटेषु Megascolides australis वरिष्ठः अस्ति। ते सर्वत्र वसन्ति मरौ, सागरे, नदीषु च। केचन कीटाः अन्यजीविनां शरीरेषु जीवन्ति। ते कृमयः इति अपि कथ्यन्ते। मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति। ते भूमिम् ऊर्वराम् कुर्वन्ति। तेषां दशहृदयानि सन्ति।
[[चित्रं:Earthworm.jpg|thumb|left|200px|भूकीटः]]
[[चित्रं:Earthworm.jpg|thumb|left|200px|भूकीटः/किञ्चुलक:]]
[[चित्रं:Spaghetti Worm Loimia medusa.jpg|250px|thumb|कीटः]]
[[चित्रं:Spaghetti Worm Loimia medusa.jpg|250px|thumb|कीटः]]
[[चित्रं:Regenwurm1.jpg|center|thumb|भूकीटः]]
[[चित्रं:Regenwurm1.jpg|center|thumb|भूकीटः/किञ्चुलक:]]


[[वर्गः:जीवशास्त्रम्]]
[[वर्गः:जीवशास्त्रम्]]

०३:४०, १९ जुलै २०११ इत्यस्य संस्करणं

कीटाः अनस्थिमन्तः अपदाः जीविन:। ५५०० कीटजातयः पृथिव्यां जीवन्ति। कीटेषु Megascolides australis वरिष्ठः अस्ति। ते सर्वत्र वसन्ति मरौ, सागरे, नदीषु च। केचन कीटाः अन्यजीविनां शरीरेषु जीवन्ति। ते कृमयः इति अपि कथ्यन्ते। मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति। ते भूमिम् ऊर्वराम् कुर्वन्ति। तेषां दशहृदयानि सन्ति।

भूकीटः/किञ्चुलक:
कीटः
भूकीटः/किञ्चुलक:
"https://sa.wikipedia.org/w/index.php?title=कीटः&oldid=121767" इत्यस्माद् प्रतिप्राप्तम्