"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.7.1) (robot Adding: hi:कूडियाट्टम्
पङ्क्तिः ९: पङ्क्तिः ९:
[[en:Koodiyattam]]
[[en:Koodiyattam]]
[[fr:Kutiyattam]]
[[fr:Kutiyattam]]
[[hi:कूडियाट्टम्]]
[[ml:കൂടിയാട്ടം]]
[[ml:കൂടിയാട്ടം]]
[[nl:Kutiyattam]]
[[nl:Kutiyattam]]

१७:५४, २३ जुलै २०११ इत्यस्य संस्करणं

माणिमाधवचाक्यारः कूटियाट्टॆ रावणरूपी

संसकृतनाटकरूपॆषु सर्वपुरातनं प्रथमं च भवति कूटियाट्टम् । केरलॆ चाक्यार् इति ब्राह्मणैः विभागॆन अनुष्ठानकलारूपॆण अस्य प्रयोगः क्रियते। वनितापात्रानि वनिताभिः एव अभिनय: क्रियतॆ इति विशॆषता एव। अधुना युनस्कॊ इति संस्थया संरक्षणीयकलासु अग्रिमस्थानम् अस्यै दत्तम् अस्ति।

मिऴावु कूटियाट्टॆ वाद्यम

वाद्यम्

मिऴाव् इति किञ्चित् विशिष्टं वाद्यॊपकरणम् अस्यकृतॆ उपयुज्यतॆ। महत् घटं वत्सस्य चर्मणा दृढं बद्ध्वा तस्य निर्माणं कुर्वन्ति।

"https://sa.wikipedia.org/w/index.php?title=कूडियाट्टम्&oldid=122477" इत्यस्माद् प्रतिप्राप्तम्