"अजन्तागुहाः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
250px|thumb|right|[[अजन्तगुहाहाः]] जगत्प्रसिद्धाः... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) r2.7.1) (robot Adding: en, fi, ja, ka, lt, ml, mr, nl, pl, pt, ro, ru, sk, sv, ta, te, uk, vi, zh
पङ्क्तिः ६५: पङ्क्तिः ६५:
[[da:Ajanta Caves]]
[[da:Ajanta Caves]]
[[de:Ajanta]]
[[de:Ajanta]]
[[en:Ajanta Caves]]
[[es:Ajantā]]
[[es:Ajantā]]
[[fa:غارهای آجانتا]]
[[fa:غارهای آجانتا]]
[[fi:Ajanta]]
[[fr:Ajantâ]]
[[fr:Ajantâ]]
[[gu:અજંતાની ગુફાઓ]]
[[gu:અજંતાની ગુફાઓ]]
[[ko:아잔타 석굴]]
[[hy:Աջանտա]]
[[hi:अजंता गुफाएं]]
[[hi:अजंता गुफाएं]]
[[hr:Špiljski hramovi u Ajanti]]
[[hr:Špiljski hramovi u Ajanti]]
[[hy:Աջանտա]]
[[id:Gua Ajanta]]
[[id:Gua Ajanta]]
[[it:Grotte di Ajanta]]
[[it:Grotte di Ajanta]]
[[ja:アジャンター石窟群]]
[[ka:აჯანტა]]
[[kn:ಅಜಂತಾ]]
[[kn:ಅಜಂತಾ]]
[[ko:아잔타 석굴]]
[[lt:Adžantos olos]]
[[ml:അജന്ത ഗുഹകൾ]]
[[mr:अजिंठा-वेरूळची लेणी]]
[[nl:Ajanta]]
[[pl:Adżanta]]
[[pt:Grutas de Ajanta]]
[[ro:Ajanta]]
[[ru:Аджанта]]
[[sk:Adžanta]]
[[sv:Ajantagrottorna]]
[[ta:அஜந்தா ஓவியங்கள்]]
[[te:అజంతా గుహలు]]
[[uk:Аджанта]]
[[vi:Chùa hang Ajanta]]
[[zh:阿旖陀石窟]]

१३:०२, ३० जुलै २०११ इत्यस्य संस्करणं

अजन्तगुहाहाः

जगत्प्रसिद्धाः अजन्तागुहाः महाराष्ट्रस्य औरङ्गबाद्नारतः १०० कि.मी. परिमिते द्वरे सन्ति । गुहा शब्दस्य श्रवणमात्रेण आश्चर्यभावः कुतूहलं च उद्भवेत् विशेषतः बालेषु । अजन्तागुहानां दर्शनेन सः भावः न उद्भवेत् । यतः क्रि.पू.२०० वर्षे निर्मिताः एताः गुहाः बौद्धभिक्षणां निवासस्थानानि आसन् । ते साधनेतरावधौ चित्रशिल्पकलाभिः गुहानाम् अन्तर्भागाणाम् अलङ्करणे रताः भवन्ति स्म । सहजतया एव कलाकृतयः बुद्धस्य पूर्वजीवनसम्बद्धाः पूर्वजन्मसम्बद्धाः च भवन्ति स्म ।

प्रथमा गुहा

सर्वासु अपि कलाकृतिषु धार्मिकच्छाया परिद्दश्यते स्म् । भिक्षुभिः उपयुक्तानां वर्णादीनाम् उत्कृष्टताया: कारणतः शताधिकानां वर्षाणाम् अनन्तरम् अपि तत्रत्याः कलाकृतयः नावीन्ययुक्ताः इत्येव भान्ति । वर्णाः नशयमानाः सन्ति इति यदा लक्षितं तदा प्राचीनकलाकृतयः रक्षणीयाः एव इति महान् प्रयासः आचरितः । ब्रिटीश-आखेटकैः एताः गुहाः १८१९ तमे वर्षे अभिज्ञाताः । ईस्ट्-इण्डियाकम्पनीजनैः एतासां कलाकृतीनां प्रतिकृतिप्राप्तये प्रयासः कृते । अत्र ३० गुहाः सन्ति । तासु ५ गुहाः ‘चैत्यगृहणि’ इति निर्दिश्यन्ते । अवशिष्टाः ‘विहाराः’ ‘आश्रमाः’ इति वा निर्दिश्यन्ते । घनशिलाभ्यः एताः गुहाः उत्खाताः स्युः इति भाव्यते । प्रवेशद्वाराणि तु उत्कृष्टाभिः कलाकृतिभः विशेषतः अलङ्कृतानि द्दश्यन्ते ।

नवमा गुहा

‘एताः अजन्ता -गुहाः बौद्धमतीयायाः कलायाः अत्युत्कृष्टाश्रय -भूताः’ इति वर्णयन्त्या युनेस्कोसंस्थया १९८३ तमे वर्षे एतासां गुहानां विविरणं जागतिकानां पारम्परिकाणां स्थलानाम् आवल्यां योजितम् अस्ति ।







External links

फलकम्:EB1911

फलकम्:Aurangabad district, Maharashtra topics फलकम्:World Heritage Sites in India

फलकम्:Link FA

"https://sa.wikipedia.org/w/index.php?title=अजन्तागुहाः&oldid=123173" इत्यस्माद् प्रतिप्राप्तम्