"सुभास चन्द्र बोस" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु)No edit summary
(लघु) r2.7.1) (robot Adding: eo:Subhas Chandra Bose
पङ्क्तिः १६: पङ्क्तिः १६:
[[de:Subhash Chandra Bose]]
[[de:Subhash Chandra Bose]]
[[en:Subhas Chandra Bose]]
[[en:Subhas Chandra Bose]]
[[eo:Subhas Chandra Bose]]
[[es:Subhas Chandra Bose]]
[[es:Subhas Chandra Bose]]
[[fr:Subhash Chandra Bose]]
[[fr:Subhash Chandra Bose]]

१७:४५, ९ आगस्ट् २०११ इत्यस्य संस्करणं

सञ्चिका:Subhas Bose.jpg
सुभास चन्द्र बोस

सुभास चन्द्र बोस (१८९७-१९४५)स्‍य जन्‍म उत्‍कलप्रदेशे कटकनामके नगरे अभूत्‌। सुभास: पराधीनाया: मातृभूमे: रक्षणार्थं स्‍वाधीनता संग्रामे प्रवृत्तोऽभूत। १९३६तमे वर्षॆ कांग्रेससंस्‍थाया: अध्‍यक्षपदमपि अलङ्‍कृतवान्‌।

१९४०तमे सुभासस्‍य गतिविधिं प्रति रुष्‍टै: ब्रिटिशशासकै: स स्‍वगृहे एव निरुद्‍ध:। किन्‍तु स्‍वतन्‍त्रोऽयं सिंह: अवरोधं निहत्‍य सर्वकारस्‍य नेत्रयो: धूलिं प्रक्षिप्‍य गुप्‍तवेशेन स्‍वगृहाद्‌ बहिनिरगच्‍छत्‌। स: जर्मनी-जापानादि देशान् गत्‍वा आङ्‍ग्‍ल- शासकानां प्रतिरोधार्थं युद्धस्‍य योजनां चकार। स्‍वल्‍पैरेव साधनै: ब्रिटिशशासनस्य उपरि आक्रमणं कृत्‍वा ब्‌ह्मदेशं (म्‍यामनार),भारतस्‍यभूभागं मणिपुरं च बन्‍धनमुक्तं कृतवान्‌.

बाह्‍य ग्रन्‍थय:

"https://sa.wikipedia.org/w/index.php?title=सुभास_चन्द्र_बोस&oldid=124233" इत्यस्माद् प्रतिप्राप्तम्