"फुफ्फुसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.6.4) (robot Adding: za:Bwt
(लघु) r2.6.4) (Robot: Adding av:Гьуърул
पङ्क्तिः ९: पङ्क्तिः ९:
[[ar:رئة]]
[[ar:رئة]]
[[arc:ܪܐܬܐ]]
[[arc:ܪܐܬܐ]]
[[av:Гьуърул]]
[[ay:Chuyma]]
[[ay:Chuyma]]
[[az:Ağciyər]]
[[az:Ağciyər]]

१३:४७, ९ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

मनुष्यफुफ्फुसौ

फुफ्फुसः स्यूतसदृशः शरीरस्य कस्चन भाग: अस्ति। मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः। तौ वक्षस्थले स्थितौ। एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति। अनयोः वर्त्योः परिवृत्तिः भवति।

"https://sa.wikipedia.org/w/index.php?title=फुफ्फुसः&oldid=126567" इत्यस्माद् प्रतिप्राप्तम्