"यमुनानदी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः १: पङ्क्तिः १:
यमुना गङ्गायाः वरिष्ठा सहायकनदी। सा यमुनोत्रीहिमसंहतेः उद्भवति। सा उत्तरखण्ड-हर्यान-उत्तरप्रदेशेषु वहति।सा एका पवित्रा नदी। सा सूर्यपुत्री यमस्य स्वसा च।
'''यमुना''' गङ्गायाः वरिष्ठा सहायकनदी। सा यमुनोत्रीहिमसंहतेः उद्भवति। सा उत्तरखण्ड-हर्यान-उत्तरप्रदेशेषु वहति।सा एका पवित्रा नदी। सा सूर्यपुत्री यमस्य स्वसा च।
<gallery>
<gallery>
चित्रं:Divinité_fluviale_Inde_Musée_Guimet_1107.jpg|यमुना देवी
चित्रं:Divinité_fluviale_Inde_Musée_Guimet_1107.jpg|यमुना देवी
चित्रं:File:Taj_Mahal_reflection_on_Yamuna_river,_Agra.jpg|यमुना
चित्रं:File:Taj_Mahal_reflection_on_Yamuna_river,_Agra.jpg|यमुना
</gallery>
</gallery>

[[वर्गः:नदी]]
[[वर्गः:नदी|यमुना]]

१८:४०, १९ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

यमुना गङ्गायाः वरिष्ठा सहायकनदी। सा यमुनोत्रीहिमसंहतेः उद्भवति। सा उत्तरखण्ड-हर्यान-उत्तरप्रदेशेषु वहति।सा एका पवित्रा नदी। सा सूर्यपुत्री यमस्य स्वसा च।

"https://sa.wikipedia.org/w/index.php?title=यमुनानदी&oldid=131563" इत्यस्माद् प्रतिप्राप्तम्