"भगवद्गीता" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (robot Modifying: eo:Bagavadgito
पङ्क्तिः ३९: पङ्क्तिः ३९:
[[el:Μπαγκαβάτ Γκίτα]]
[[el:Μπαγκαβάτ Γκίτα]]
[[en:Bhagavad Gita]]
[[en:Bhagavad Gita]]
[[eo:Bhagavadgitao]]
[[eo:Bagavadgito]]
[[es:Bhagavad-gītā]]
[[es:Bhagavad-gītā]]
[[et:Bhagavadgītā]]
[[et:Bhagavadgītā]]

०३:४४, २० सेप्टेम्बर् २०११ इत्यस्य संस्करणं

फलकम्:भगवद्गीतायाः अध्यायाः

गीतोपदेशसमयः

गीतायाम् अष्टादश अध्यायाः सन्ति। अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते । प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते । कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः । प्रथमाध्यायः अर्जुनविषादयोगः । द्वितीयोध्यायः साङ्ख्ययोगः । तृतीयायोध्याय: कर्मयोगः । चतुर्थोध्यायः ज्ञानकर्मसंन्यासयोगः । पञ्चमः अध्यायः कर्मसन्यासयोगः । षष्ठः अध्यायः ध्यानयोगः । सप्तमः अध्यायः ज्ञानविज्ञानयोगः । अष्टमः अध्यायः अक्षरब्रह्मयोगः । नवमः अध्यायः राजविद्या-राजगुह्ययोगः । दशमः अध्यायः विभूतियोगः । एकादश: अध्यायः विश्वरूपदर्शनयोगः । द्वादशोध्यायः भक्तियोगः । त्रयोदशोध्यायः क्षेत्रक्षेत्रज्ञविभागयोगः । चतुर्दशोध्यायः गुणत्रयविभागयोगः । पञ्चदशोध्यायः पुरुषोत्तमयोगः । षोडशोध्यायः दैवासुरसंपद्विभागयोगः । सप्तदशोध्यायः श्रध्दात्रयविभागयोगः । अष्टादशोध्यायः मोक्षसंन्यासयोगः।


अध: भगवद्गीतायाः अध्यायसूची प्रदत्ता वर्तते ।

अष्टादश अध्यायाः

१.अर्जुनविषादयोगः
२.साङ्ख्ययोगः
३.कर्मयोगः
४.ज्ञानकर्मसंन्यासयोगः
५.कर्मसंन्यासयोगः
६.आत्मसंयमयोगः
७.ज्ञानविज्ञानयोगः
८.अक्षरब्रह्मयोगः
९.राजविद्याराजगुह्ययोगः
१०.विभूतियोगः
११.विश्वरूपदर्शनयोगः
१२.भक्तियोगः
१३.क्षेत्रक्षेत्रज्ञविभागयोगः
१४.गुणत्रयविभागयोगः
१५.पुरुषोत्तमयोगः
१६.दैवासुरसम्पद्विभागयोगः
१७.श्रद्धात्रयविभागयोगः
१८.मोक्षसंन्यासयोगः
"https://sa.wikipedia.org/w/index.php?title=भगवद्गीता&oldid=132113" इत्यस्माद् प्रतिप्राप्तम्