"कर्मसंन्यासयोगः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ३१: पङ्क्तिः ३१:
:[[५.२९ भोक्तारं यज्ञतपसां...]]
:[[५.२९ भोक्तारं यज्ञतपसां...]]
==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==
{{भगवद्गीतायाः अध्यायाः}}
[[File:FeteVarkala.jpg|thumb|गीतोपदेशसमयः]]
गीतायाम् अष्टादश अध्यायाः सन्ति। अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते । प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते । कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः ।
प्रथमाध्यायः अर्जुनविषादयोगः । द्वितीयोध्यायः साङ्ख्ययोगः । तृतीयायोध्याय: कर्मयोगः । चतुर्थोध्यायः ज्ञानकर्मसंन्यासयोगः । पञ्चमः अध्यायः कर्मसन्यासयोगः । षष्ठः अध्यायः ध्यानयोगः । सप्तमः अध्यायः ज्ञानविज्ञानयोगः । अष्टमः अध्यायः अक्षरब्रह्मयोगः । नवमः अध्यायः राजविद्या-राजगुह्ययोगः । दशमः अध्यायः विभूतियोगः । एकादश: अध्यायः विश्वरूपदर्शनयोगः । द्वादशोध्यायः भक्तियोगः । त्रयोदशोध्यायः
क्षेत्रक्षेत्रज्ञविभागयोगः । चतुर्दशोध्यायः गुणत्रयविभागयोगः । पञ्चदशोध्यायः पुरुषोत्तमयोगः । षोडशोध्यायः दैवासुरसंपद्विभागयोगः । सप्तदशोध्यायः श्रध्दात्रयविभागयोगः । अष्टादशोध्यायः मोक्षसंन्यासयोगः।

अध: '''भगवद्गीतायाः''' अध्यायसूची प्रदत्ता वर्तते ।
==अष्टादश अध्यायाः==

:[[१.अर्जुनविषादयोगः]]
:[[२.साङ्ख्ययोगः]]
:[[३.कर्मयोगः]]
:[[४.ज्ञानकर्मसंन्यासयोगः]]
:[[५.कर्मसंन्यासयोगः]]
:[[६.आत्मसंयमयोगः]]
:[[७.ज्ञानविज्ञानयोगः]]
:[[८.अक्षरब्रह्मयोगः]]
:[[९.राजविद्याराजगुह्ययोगः]]
:[[१०.विभूतियोगः]]
:[[११.विश्वरूपदर्शनयोगः]]
:[[१२.भक्तियोगः]]
:[[१३.क्षेत्रक्षेत्रज्ञविभागयोगः]]
:[[१४.गुणत्रयविभागयोगः]]
:[[१५.पुरुषोत्तमयोगः]]
:[[१६.दैवासुरसम्पद्विभागयोगः]]
:[[१७.श्रद्धात्रयविभागयोगः]]
:[[१८.मोक्षसंन्यासयोगः]]


* http://wikisource.org/wiki/भगवद्गीता
* http://wikisource.org/wiki/भगवद्गीता

०४:३३, २० सेप्टेम्बर् २०११ इत्यस्य संस्करणं

अध्यायस्य सारः

श्लोकानाम् आवलिः

५.१ सन्यासं कर्मणां...
५.२ सन्यासः कर्मयोगः...
५.३ ज्ञेयः स नित्यसं...
५.४ साङ्ख्ययोगौ पृथक्...
५.५ यत्साङ्ख्यैः प्राप्यते...
५.६ सन्यासस्तुमहाबां...
५.७ योगयुक्तो विशुद्धां...
५.८ नैव किञ्चित् ...
५.९ प्रलपन्विसृजन्...
५.१० ब्रह्मण्याधाय...
५.११ कायेन मनसा...
५.१२ युक्तः कर्मफलं...
५.१३ सर्वकर्माणि मनसा...
५.१४ न कर्तुत्वं न...
५.१५ नादत्ते कस्यचि...त्
५.१६ ज्ञानेन तु तदज्ञानं ...
५.१७ तद्बुद्धयः तदात्मानः...
५.१८ विद्याविनयसम्पन्ने...
५.१९ इहैव तैर्जितः...
५.२० न प्रहृष्येत्प्रियं ...
५.२१ बाह्यस्पर्षष्वसक्तां...
५.२२ ये हि संस्पर्शजाः...
५.२३ शक्नोतीहैव यः...
५.२४ योऽन्तः सुखोऽतः...
५.२५ लभन्ते ब्रह्मनिर्वां...
५.२६ कामक्रोधवियुक्तां...
५.२७ स्पर्शान् कृत्वा...
५.२८ यतेन्द्रियमनोबुद्धिः...
५.२९ भोक्तारं यज्ञतपसां...

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=कर्मसंन्यासयोगः&oldid=132120" इत्यस्माद् प्रतिप्राप्तम्