"हार्वर्ड् विश्वविद्यालयः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding jv:Universitas Harvard
चित्रम्
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:Harvard logo.png|thumb|right]]
[[चित्रम्:Harvard logo.png|thumb|right]]
[[चित्रम्:Harvard Yard, Harvard University, Cambridge MA.jpg|thumb|right]]
'''हार्वर्ड् विश्वविद्यालयः''' ({{lang-en|Harvard University}}) [[अमेरिका-संयुक्त-संस्थान]]स्य [[मासचूसेट्स्]]प्रान्ते [[केम्ब्रिड्ज्]]नगरे स्थितः विश्वविद्यालयः अस्ति। विद्यालयस्य मुख्यस्थः ड्रू गिल्पिन् फ़ास्ट्।<ref name="harvard-pres">[http://web.archive.org/web/20080430103231/http://www.news.harvard.edu/gazette/2007/02.15/99-president.html "Harvard names Drew Faust as its 28th president,"] ''Office of News and Public Affairs'', 11 February 2007</ref>
'''हार्वर्ड् विश्वविद्यालयः''' ({{lang-en|Harvard University}}) [[अमेरिका-संयुक्त-संस्थान]]स्य [[मासचूसेट्स्]]प्रान्ते [[केम्ब्रिड्ज्]]नगरे स्थितः विश्वविद्यालयः अस्ति। विद्यालयस्य मुख्यस्थः ड्रू गिल्पिन् फ़ास्ट्।<ref name="harvard-pres">[http://web.archive.org/web/20080430103231/http://www.news.harvard.edu/gazette/2007/02.15/99-president.html "Harvard names Drew Faust as its 28th president,"] ''Office of News and Public Affairs'', 11 February 2007</ref>



००:१४, २६ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

हार्वर्ड् विश्वविद्यालयः (आङ्ग्ल: Harvard University) अमेरिका-संयुक्त-संस्थानस्य मासचूसेट्स्प्रान्ते केम्ब्रिड्ज्नगरे स्थितः विश्वविद्यालयः अस्ति। विद्यालयस्य मुख्यस्थः ड्रू गिल्पिन् फ़ास्ट्।[१]

आधाराः

  1. "Harvard names Drew Faust as its 28th president," Office of News and Public Affairs, 11 February 2007