"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.5.1) (Robot: Adding fi, hr, it, ja, ka, kn, mr, pl, ru, sv, ta, uk
पङ्क्तिः ८: पङ्क्तिः ८:
[[cs:Pattadakal]]
[[cs:Pattadakal]]
[[de:Pattadakal]]
[[de:Pattadakal]]
[[en:Pattadakal]]
[[es:Pattadakal]]
[[es:Pattadakal]]
[[fa:پاتاداکال]]
[[fa:پاتاداکال]]
[[fi:Pattadakal]]
[[fr:Pattadakal]]
[[fr:Pattadakal]]
[[gu:પત્તાદકલ]]
[[gu:પત્તાદકલ]]
[[hi:पत्तदकल]]
[[hi:पत्तदकल]]
[[en:Pattadakal]]
[[hr:Pattadakal]]
[[it:Pattadakal]]
[[ja:パッタダカル]]
[[ka:პატადაკალი]]
[[kn:ಪಟ್ಟದಕಲ್ಲು]]
[[mr:पट्टदकल]]
[[pl:Pattadakal]]
[[ru:Паттадакал]]
[[sv:Pattadakal]]
[[ta:பட்டடக்கல்]]
[[uk:Паттадакал]]

१०:१४, २८ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

पट्टदकल्लु कर्णाटकस्य बागलकोटेमण्डले विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः । अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते ।

मार्गः -

बादामीतः २९ कि.मी
"https://sa.wikipedia.org/w/index.php?title=पट्टदकल्लु&oldid=134763" इत्यस्माद् प्रतिप्राप्तम्