"युद्धम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:कारगिलयुद्धम्.jpg|thumb|right|कारगिलस्य युद्धम्|500px]]
[[चित्रम्:कारगिलयुद्धम्.jpg|thumb|right|कारगिलस्य युद्धम्|500px]]
युद्धम् पक्षौ पक्षाः च मध्ये सशस्त्र सङ्घर्षः अस्ति। युद्धानि नाशकानि सन्ति। युद्धम् [मानवसभ्यता|मानवसभ्यतायै] महत्वपूर्णः भागः अस्ति।
युद्धम् पक्षौ पक्षाः च मध्ये सशस्त्र सङ्घर्षः अस्ति। युद्धानि नाशकानि सन्ति। युद्धम् [[मानवसभ्यता|मानवसभ्यतायै]] महत्वपूर्णः भागः अस्ति।
महाभारतस्य युद्धम् विश्वस्य अगम् नाशकम् युद्धम् अस्ति।
महाभारतस्य युद्धम् विश्वस्य अगम् नाशकम् युद्धम् अस्ति।



०३:०२, ९ अक्टोबर् २०११ इत्यस्य संस्करणं

सञ्चिका:कारगिलयुद्धम्.jpg
कारगिलस्य युद्धम्

युद्धम् पक्षौ पक्षाः च मध्ये सशस्त्र सङ्घर्षः अस्ति। युद्धानि नाशकानि सन्ति। युद्धम् मानवसभ्यतायै महत्वपूर्णः भागः अस्ति। महाभारतस्य युद्धम् विश्वस्य अगम् नाशकम् युद्धम् अस्ति।

फिरङ्गॆ(Europe) अग्रम् विशवयुद्धम् द्वितीय विश्वयुद्धम् प्रधानम् अस्ति।

महाभारतयुद्धम्

महाभरतयुधम् अग्रः महाशल्कः युद्धम् आसीत्।

पृष्ठभूमिः

हस्तिनापुरॆ धृतराष्ट्रः पाण्डु इति द्वौ भ्राततौ अवर्तॆताम्। धृतराष्ट्रः अन्धः, पाण्डुः पाण्डुरॊगी। ज्यॆष्टः धृतराष्ट्रः कनिष्टय पाण्डवॆ अर्धराज्यम् अयच्छत्। धृतराष्ट्रस्य शतम् पुत्राः अभवन्। पाण्डॊः धर्मराजः, भीम्सॆनः, अर्जॆनः, नकुलः, सहदॆवः इति पञ्च तनयाः आसन्। द्रौपदी पाण्डवानां धर्मपत्नी आसीत। दुर्यॊधनः द्युतॆन पाण्डवाः द्रौपद्या सह् वनम् अगच्छन्। तॆ वनॆ बहुनि कष्टनि अन्वभवन्। द्वादशवर्षपर्यन्त तॆ वनॆ न्यवसन्। त्रयॊदशॆ वर्षॆ अज्ञातवासं विराटनगरॆ अकुर्वन्।

युद्धम्

चतुर्दशॆ वर्षॆ 'पुनः राज्यम् प्रत्यर्पय' इति दुर्यॊधनम् अपृच्छन्। लॊभी दुर्यॊधनः राज्यम् दातु नैच्छत्। ततः कौरवपाण्डवानाम् मध्यॆ कुरुक्षॆत्रॆ महत् युद्धं अभूत्। भगवान् कृष्णः पाण्डवानां पक्षॆ आसीत्। सः अर्जुनस्य् रथसारथिश्च अभवत्। भीष्मद्रॊणादयः दुर्यॊधनपक्षीयाः सर्वॆ अर्जुनॆन मारिताः। दुर्यॊधन-दुःशासनादयः भीमॆन संहृताः। ततः पण्डवाः अजयन्।

द्वितीयविश्वयुद्धम्

यदा फिरङ्गस्य जापानः राष्ट्राः अग्रविश्वयुद्धात् प्रलब्धव्यः अनुभवति तदा द्वितीयविश्वयुद्धम् अभवत्। इदम् युद्धॆ जरमनीः जापानाय इटल्या सह मित्रदॆशासु आक्रामयति। जरमन्यः रूसॆ पराक्रमस्य भ्रम्या कारणॆन जरमनीः इटली जापनः च युद्धॆ अपराजयत्।

विज्ञानाय हितम्

युद्धस्य कारणॆन विज्ञानॆ अपि क्रन्तिः अभवत्। प्रक्षॆपास्त्राणाम् विमानानाम् यॆद्धस्य करणॆन एव फलति।

नाज़ीजरमनीः द्वितियविश्वयुद्धॆ 'V-2' नामनः प्रथमप्रक्षॆपास्त्रम् प्रतिपद्यते।

परमाणु-प्र्स्फोटः

परमाणु-प्र्स्फोटस्य कॆवलॆ जापानॆ अमरीका प्रयॊगम् करॊति। एतत् प्रयॊगस्य पश्चात् जापानः परजयम् आदत्ते।

"https://sa.wikipedia.org/w/index.php?title=युद्धम्&oldid=136099" इत्यस्माद् प्रतिप्राप्तम्