"आङ्ग्लभाषा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Modifying my:အင်္ဂလိပ်ဘာသာစကား
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox भाषा
'''आङ्ग्ल''' एका भाषा अस्ति।
| name=आङ्ग्लभाषा(English)
| familycolor=इण्डो युरोपियन्
| pronunciation=/ˈɪŋglɪʃ/
| states= [[आस्ट्रेलिया]], [[केनड]], [[Republic of Ireland|ऐर्लेण्ड]], [[न्यूज़िल्याण्ड], [[यु.के.]], [[यु एस् ए.]] अन्याः
| speakers=प्रथमभाषा: ३५४ [[लक्षाः]]<ref>[[Guinness World Records]] 2006</ref> <br />द्वितीया भाषा: १ - १.५ [कोटिशः]]
| rank= मातृभाषारूपेण तृतीया;<br />सर्वान् सम्भाषणकुशलान् मेलयित्वा (श्रेणी इव)
| fam1=[इण्डो युरोपियन् भाषाः]]
| fam2=[[जर्मनी भषा |जर्मनिक्]]
| fam3=[[पश्चिमजर्मनिक् भाषाः |पश्चिमजर्मनिक्]]
| fam4=[[Anglo-Frisian languages|आङ्ग्लो प्रेसियन्]]
| fam5=[[Anglic languages|आङ्गिक्]
| script=[[ल्याटिन्]]
| nation=''De jure, exclusive'': [[Liberia]], several [[Commonwealth of Nations|Commonwealth]] countries <br />''De jure, non-exclusive'': [[Canada]], [[Hong Kong]], [[Republic of Ireland|Ireland]], [[South Africa]], [[Kenya]], [[India]], [[Pakistan]], [[Philippines]], [[Singapore]], [[Kosovo]], [[Zimbabwe]] <br />''De facto, exclusive'': [[Australia]] <br />''De facto, non-exclusive'': [[New Zealand]], [[United Kingdom]], [[United States]]
| iso1=en|iso2=eng|iso3=eng|map=[[ಚಿತ್ರ:Anglospeak(800px).png|center|300px]]<center><small>वेश्वे यत्र यत्र राष्ट्रेषु राज्येषु प्रान्तेषु च आङ्ग्लभाषा प्रथमिकी भाषा अस्ति तानि गाढनीलवर्णेन, यत्र न प्राथमिकी अस्ति तानि मन्दनीलवर्णेन निर्दिष्ठानि सन्ति । </center></small>'''आङ्ग्ल''' एका भाषा अस्ति । इदानीं भारतदेशस्य अधिकृतभाषासु अन्यतमा अस्ति । देशे बहुशः छात्राः अनेन भाषामाध्यमेन एव पठन्ति ।
अस्याः वर्णामालायां २६अक्षराणि सन्ति । uppercase letters & lowercase letters इति तेषां रूपद्वयम् अस्ति। ते यथा...
बृहदक्षराणि (''uppercase letters''):
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z <br />
लघ्वक्षाराणि (): a b c d e f g h i j k l m n o p q r s t u v w x y z

तेषु ५स्वराः यथा... A(a), E(e), I(i), O(o), U(u) अन्ये व्यञ्जानानि भवन्ति ।


[[वर्गः:भाषा|आङ्ग्लभाषा]]
[[वर्गः:भाषा|आङ्ग्लभाषा]]

०६:४७, १० अक्टोबर् २०११ इत्यस्य संस्करणं

{{Infobox भाषा | name=आङ्ग्लभाषा(English) | familycolor=इण्डो युरोपियन् | pronunciation=/ˈɪŋglɪʃ/ | states= आस्ट्रेलिया, केनड, ऐर्लेण्ड, [[न्यूज़िल्याण्ड], यु.के., यु एस् ए. अन्याः | speakers=प्रथमभाषा: ३५४ लक्षाः[१]
द्वितीया भाषा: १ - १.५ [कोटिशः]] | rank= मातृभाषारूपेण तृतीया;
सर्वान् सम्भाषणकुशलान् मेलयित्वा (श्रेणी इव) | fam1=[इण्डो युरोपियन् भाषाः]] | fam2=जर्मनिक् | fam3=पश्चिमजर्मनिक् | fam4=आङ्ग्लो प्रेसियन् | fam5=[[Anglic languages|आङ्गिक्] | script=ल्याटिन् | nation=De jure, exclusive: Liberia, several Commonwealth countries
De jure, non-exclusive: Canada, Hong Kong, Ireland, South Africa, Kenya, India, Pakistan, Philippines, Singapore, Kosovo, Zimbabwe
De facto, exclusive: Australia
De facto, non-exclusive: New Zealand, United Kingdom, United States

| iso1=en|iso2=eng|iso3=eng|map=center|300px

वेश्वे यत्र यत्र राष्ट्रेषु राज्येषु प्रान्तेषु च आङ्ग्लभाषा प्रथमिकी भाषा अस्ति तानि गाढनीलवर्णेन, यत्र न प्राथमिकी अस्ति तानि मन्दनीलवर्णेन निर्दिष्ठानि सन्ति ।

आङ्ग्ल एका भाषा अस्ति । इदानीं भारतदेशस्य अधिकृतभाषासु अन्यतमा अस्ति । देशे बहुशः छात्राः अनेन भाषामाध्यमेन एव पठन्ति ।

अस्याः वर्णामालायां २६अक्षराणि सन्ति । uppercase letters & lowercase letters इति तेषां रूपद्वयम् अस्ति। ते यथा... बृहदक्षराणि (uppercase letters): A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
लघ्वक्षाराणि (): a b c d e f g h i j k l m n o p q r s t u v w x y z

तेषु ५स्वराः  यथा... A(a), E(e), I(i), O(o), U(u) अन्ये व्यञ्जानानि भवन्ति ।

ak:English

  1. Guinness World Records 2006
"https://sa.wikipedia.org/w/index.php?title=आङ्ग्लभाषा&oldid=136174" इत्यस्माद् प्रतिप्राप्तम्