"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.7.1) (Robot: Adding ko:파타다칼
पङ्क्तिः २०: पङ्क्तिः २०:
[[ka:პატადაკალი]]
[[ka:პატადაკალი]]
[[kn:ಪಟ್ಟದಕಲ್ಲು]]
[[kn:ಪಟ್ಟದಕಲ್ಲು]]
[[ko:파타다칼]]
[[mr:पट्टदकल]]
[[mr:पट्टदकल]]
[[pl:Pattadakal]]
[[pl:Pattadakal]]

१०:०४, ११ अक्टोबर् २०११ इत्यस्य संस्करणं

पट्टदकल्लु

पट्टदकल्लु नारायणदेवालयः

कर्णाटकस्य बागलकोटेमण्डले विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।

अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते ।

पट्टदकलु काशिविश्वनाथमन्दिरम्

मार्गः -

बादामीतः २९ कि.मी
"https://sa.wikipedia.org/w/index.php?title=पट्टदकल्लु&oldid=136297" इत्यस्माद् प्रतिप्राप्तम्