"श्रीलङ्का" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''श्रीलंका''' [[एशिया]]महाद्वीपॆ दक्षिणदिशि विद्यमानः एक: देशः । अस्य अन्य नाम सिंहलद्वीप: इति। अस्य द्वीपराष्ट्रस्य राजधानी [[कॊलंबॊ]] अस्ति। अस्य दॆशस्य उत्तरभागे [[भारतम्|भारतदेश:]], पूर्वभागे [[मालदीव]] च स्तः । अस्मिन् दॆशॆ सिंहल-तमिलसमुदायौ वसतः। अत एव सिंहलभाषा तमिलभाषा च अत्र प्रमुखे भाषे स्तः।
'''श्रीलंका''' [[एशिया]]महाद्वीपे दक्षिणदिशि विद्यमानः एक: देशः । अस्य अन्य नाम सिंहलद्वीप: इति। अस्य द्वीपराष्ट्रस्य राजधानी [[कॊलंबॊ]] अस्ति। अस्य दॆशस्य उत्तरभागे [[भारतम्|भारतदेश:]], पूर्वभागे [[मालदीव]] च स्तः । अस्मिन् दॆशॆ सिंहल-तमिलसमुदायौ वसतः। अत एव सिंहलभाषा तमिलभाषा च अत्र प्रमुखे भाषे स्तः।


लङ्कायाः उल्लॆख: [[रामायण]]महाग्रन्थे भवति। [[पाकजलडमरुमध्य]] रामायणस्य रामसॆतुनाम्ना अपि विख्यातम् अस्ति ।
लङ्कायाः उल्लॆख: [[रामायण]]महाग्रन्थे भवति। [[पाकजलडमरुमध्य]] रामायणस्य रामसॆतुनाम्ना अपि विख्यातम् अस्ति ।

०६:२९, १२ अक्टोबर् २०११ इत्यस्य संस्करणं

श्रीलंका एशियामहाद्वीपे दक्षिणदिशि विद्यमानः एक: देशः । अस्य अन्य नाम सिंहलद्वीप: इति। अस्य द्वीपराष्ट्रस्य राजधानी कॊलंबॊ अस्ति। अस्य दॆशस्य उत्तरभागे भारतदेश:, पूर्वभागे मालदीव च स्तः । अस्मिन् दॆशॆ सिंहल-तमिलसमुदायौ वसतः। अत एव सिंहलभाषा तमिलभाषा च अत्र प्रमुखे भाषे स्तः।

लङ्कायाः उल्लॆख: रामायणमहाग्रन्थे भवति। पाकजलडमरुमध्य रामायणस्य रामसॆतुनाम्ना अपि विख्यातम् अस्ति ।

सम्बद्धाः विषया:

लिट्टॆ

"https://sa.wikipedia.org/w/index.php?title=श्रीलङ्का&oldid=136341" इत्यस्माद् प्रतिप्राप्तम्