"फुफ्फुसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.6.3) (Robot: Adding sn:Mapapu
(लघु) r2.7.1) (Robot: Adding am:ሳምባ
पङ्क्तिः ६: पङ्क्तिः ६:
[[af:Long]]
[[af:Long]]
[[als:Lunge]]
[[als:Lunge]]
[[am:ሳምባ]]
[[an:Pulmón]]
[[an:Pulmón]]
[[ar:رئة]]
[[ar:رئة]]

००:५१, १५ अक्टोबर् २०११ इत्यस्य संस्करणं

मनुष्यफुफ्फुसौ

फुफ्फुसः स्यूतसदृशः शरीरस्य कस्चन भाग: अस्ति। मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः। तौ वक्षस्थले स्थितौ। एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति। अनयोः वर्त्योः परिवृत्तिः भवति।

"https://sa.wikipedia.org/w/index.php?title=फुफ्फुसः&oldid=137372" इत्यस्माद् प्रतिप्राप्तम्