"गान्धिजयन्ती" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Added {{wikify}} tag to article
No edit summary
पङ्क्तिः १७: पङ्क्तिः १७:
श्रीमोहनदासकरमचन्दगान्धिमहोदयः [[भारतम्|भारतस्य]] राष्ट्रपिता इति प्रसिद्धः अस्ति । एतस्य जन्मदिनम् अक्टोबरमासस्य द्वितीयदिवसे गान्धिजयन्ती इति आचरन्ति । न केवलं भारते विश्वेऽपि गान्धिजयन्ती आचरणं प्रचलति । अहिंसा, सत्याग्रहः, ग्रामोध्दारः, प्रकृतिचिकित्सा इत्यादिभिः गान्धिमहाभागः विश्वमान्यः आसीत् ।
श्रीमोहनदासकरमचन्दगान्धिमहोदयः [[भारतम्|भारतस्य]] राष्ट्रपिता इति प्रसिद्धः अस्ति । एतस्य जन्मदिनम् अक्टोबरमासस्य द्वितीयदिवसे गान्धिजयन्ती इति आचरन्ति । न केवलं भारते विश्वेऽपि गान्धिजयन्ती आचरणं प्रचलति । अहिंसा, सत्याग्रहः, ग्रामोध्दारः, प्रकृतिचिकित्सा इत्यादिभिः गान्धिमहाभागः विश्वमान्यः आसीत् ।
भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् ।
भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् ।

[[bn:গান্ধী জয়ন্তী]]
[[de:Gandhi Jayanti]]
[[en:Gandhi Jayanti]]
[[es:Gandhi Jayanti]]
[[hi:गांधी जयंती]]
[[ml:ഗാന്ധിജയന്തി]]
[[ja:ガンディー生誕記念日]]
[[ru:День рождения Ганди]]
[[sv:Gandhi Jayanti]]
[[ta:காந்தி ஜெயந்தி]]
[[te:గాంధీ జయంతి]]
[[uk:Ґанді-Джаянті]]

०७:१७, २० अक्टोबर् २०११ इत्यस्य संस्करणं

गन्धीजयन्ती
गन्धीजयन्ती
दिनाङ्कः दिनाङ्कः अक्टोबर् मासस्य
रीतयः ऐतिहासिक आचराणम्
सम्बद्धम् गणतन्त्रदिनम्
स्वातन्त्र्यदिनम्

श्रीमोहनदासकरमचन्दगान्धिमहोदयः भारतस्य राष्ट्रपिता इति प्रसिद्धः अस्ति । एतस्य जन्मदिनम् अक्टोबरमासस्य द्वितीयदिवसे गान्धिजयन्ती इति आचरन्ति । न केवलं भारते विश्वेऽपि गान्धिजयन्ती आचरणं प्रचलति । अहिंसा, सत्याग्रहः, ग्रामोध्दारः, प्रकृतिचिकित्सा इत्यादिभिः गान्धिमहाभागः विश्वमान्यः आसीत् । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् ।

"https://sa.wikipedia.org/w/index.php?title=गान्धिजयन्ती&oldid=139189" इत्यस्माद् प्रतिप्राप्तम्