"यमः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
thumb|योगशास्त्रस्य प्रणयिता पतञ्जलिः यो... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[File:Patanjali.jpg|thumb|योगशास्त्रस्य प्रणयिता पतञ्जलिः]]
[[File:Patanjali.jpg|thumb|योगशास्त्रस्य प्रणयिता पतञ्जलिः]]
योगस्य अष्टसु अङ्गेषु यमः अन्यतमः ।
योगस्य अष्टसु अङ्गेषु यमः अन्यतमः ।
यमाः पञ्च वर्तन्ते – [[अहिंसा]], [[सत्यम्]], [[अस्तेयम्]], [[ब्रह्मचर्यम्]], [[अपरिग्रहश्चेति|अपरिग्रहः]]
यमाः पञ्च वर्तन्ते –
#[[अहिंसा]]
#[[सत्यम्]]
#[[अस्तेयम्]]
#[[ब्रह्मचर्यम्]]
#[[अपरिग्रहः]]

एषां पालनेन बाह्यशुद्धिर्भवति ।
एषां पालनेन बाह्यशुद्धिर्भवति ।

०५:१५, २३ अक्टोबर् २०११ इत्यस्य संस्करणं

योगशास्त्रस्य प्रणयिता पतञ्जलिः

योगस्य अष्टसु अङ्गेषु यमः अन्यतमः । यमाः पञ्च वर्तन्ते –

  1. अहिंसा
  2. सत्यम्
  3. अस्तेयम्
  4. ब्रह्मचर्यम्
  5. अपरिग्रहः

एषां पालनेन बाह्यशुद्धिर्भवति ।

"https://sa.wikipedia.org/w/index.php?title=यमः&oldid=139993" इत्यस्माद् प्रतिप्राप्तम्