"कीटः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.6.4) (Robot: Adding os:Зулчъытæ; modifying iu:ᖁᐱᓪᕈᖅ
पङ्क्तिः ५: पङ्क्तिः ५:
[[वर्गः:जीवशास्त्रम्|कीटः]]
[[वर्गः:जीवशास्त्रम्|कीटः]]
[[File:Copal with insects close-up.jpg|thumb|'''स्वर्णकीटाः''']]
[[File:Copal with insects close-up.jpg|thumb|'''स्वर्णकीटाः''']]

[[ar:دودة]]
[[ar:دودة]]
[[arc:ܬܘܠܥܐ]]
[[arc:ܬܘܠܥܐ]]
पङ्क्तिः ३५: पङ्क्तिः ३६:
[[io:Vermo]]
[[io:Vermo]]
[[it:Verme]]
[[it:Verme]]
[[iu:ᖁᐱᓪᕈᖅ/qupilruq]]
[[iu:ᖁᐱᓪᕈᖅ]]
[[ja:蠕虫]]
[[ja:蠕虫]]
[[kw:Pryv]]
[[kw:Pryv]]
पङ्क्तिः ४७: पङ्क्तिः ४८:
[[no:Makk]]
[[no:Makk]]
[[oc:Vèrm]]
[[oc:Vèrm]]
[[os:Зулчъытæ]]
[[pam:Bulati]]
[[pam:Bulati]]
[[pl:Robaki]]
[[pl:Robaki]]

१४:५४, २३ अक्टोबर् २०११ इत्यस्य संस्करणं

कीटाः अनस्थिमन्तः अपदाः जीविन: । ५५०० कीटजातयः पृथिव्यां जीवन्ति । कीटेषु Megascolides australis वरिष्ठः अस्ति । ते सर्वत्र वसन्ति मरौ, सागरे, नदीषु च। केचन कीटाः अन्यजीविनां शरीरेषु जीवन्ति । ते कृमयः इति अपि कथ्यन्ते । मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति । ते भूमिम् ऊर्वराम् कुर्वन्ति । तेषां दशहृदयानि सन्ति ।

भूकीटः/किञ्चुलक:
सस्यसादृश्यकीटः
कीटः
स्वर्णकीटाः
"https://sa.wikipedia.org/w/index.php?title=कीटः&oldid=140070" इत्यस्माद् प्रतिप्राप्तम्