"नोकिया" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) added Category:दूरवाणी using HotCat
पङ्क्तिः ५: पङ्क्तिः ५:
[[File:Nokia HQ.jpg|thumb|मुख्यकेन्द्रम्]]
[[File:Nokia HQ.jpg|thumb|मुख्यकेन्द्रम्]]
[[वर्गः:दूरवाणी]]
[[वर्गः:दूरवाणी]]
[[वर्गः:सम्पर्कसाधनानि]]


[[ar:نوكيا (شركة)]]
[[ar:نوكيا (شركة)]]

१६:०६, १५ नवेम्बर् २०११ इत्यस्य संस्करणं

नोकिया ५८००

नोकिया इति एकस्याः चरदूरवाणी-उत्पादकसंस्थायाः नाम वर्तते । फ़ेड्रिक् ऐडेस्टम् एतस्याः संस्थायाः संस्थापकः विद्यते । सम्पर्कक्षेत्रे एतस्याः संस्थायाः नाम अद्य विश्वे सर्वत्र जेगीयते । एतस्याः संस्थायाः मुख्यकेन्द्रं फ़िन्लाण्ड् समीपे वर्तते । दूरवाण्याः उत्पादनेन सहैव अन्तर्जालसम्पर्कसाधनानाम् अपि करोति । प्रायः १२० देशानां १२८,४४५ जनेभ्यः उद्योगावकाशं कल्पितवती ।

नोकिया ट्याब्लेट्
मुख्यकेन्द्रम्
"https://sa.wikipedia.org/w/index.php?title=नोकिया&oldid=143756" इत्यस्माद् प्रतिप्राप्तम्