"ओ मै फ़्रेन्ड् (चलच्चित्रम्)" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ५१: पङ्क्तिः ५१:
|"मा ड्याडि पाकेट्स्" || सिद्धार्थः || ४:०६ ||
|"मा ड्याडि पाकेट्स्" || सिद्धार्थः || ४:०६ ||
|}
|}

[[वर्गः:तेलुगु भाषा चलनचित्रानि|तेलुगु भाषा चलच्च्त्राणि]]

१४:०५, १९ नवेम्बर् २०११ इत्यस्य संस्करणं

ओ मै फ़्रेन्ड्
निर्देशकः वेणु श्रीराम्
निर्माता दिल् राजु
लेखकः वेणु श्रीराम्
अभिनेतारः सिद्धार्थ नारायणः
श्रुति हासन्
हन्सिका मोत्वानी
Ali
सङ्गीतनिर्देशकः राहुल् राज्
देशः भारतम्
अर्थसङ्कल्पः २३ कोटिरूप्यकाणि

ओ मै फ़्रेन्ड् ( ఓ మై ఫ్రెండ్) इति एकं तेलुगु चलच्चित्रं विद्यते । २०११ वर्षे एतत् आगतम् । ओ मै फ़्रेन्ड् इत्युक्ते अरे मम मित्रम् इत्यर्थः ।

चित्रस्य उद्देश्यम्

द्वौ पुरुषौ आजीवनम् मित्रे भवितुं शक्नुतः। परं एकः पुरुषः अपरा महिला आजीवनं मित्रे भवितुं शक्नुवन्ति वा इत्यस्मिन् विषये चित्रकथा वर्तते ।

चित्रकथा

एकः पुरुषः (चन्दु ) अन्या च महिला ( सिरी ) यावत् वा कष्टम् आगच्छति चेदपि आजीवनं तयोः मित्रत्वं पवित्रतया रक्षन्ति ।

पात्रपरिचयः

सिद्धर्थ नारायणन् चन्दु इव श्रुति हासन् सिरि इव हन्सिका मोत्वानी रितु इव

गीतपरिचयः

गीतस्य नाम गायकाः दैर्घ्यम्
"ओ मै फ़्रेन्ड् " कार्तीकः]] ४:१७
"नुव्वु नेनु जट्टु" बेन्नि दयाल् १:१७
"श्रीचैतन्य" सिद्धर्थ नारायणन्, श्रुति हासन् ४:३०
"आलोचन वस्तेने" रणजित्, सङ्गीत प्रभु, ४:४५
"वेगं वेगं" बेन्नि दयाल्,कवति मोहन्,जयराम् रणजित्, ३:०५
"नेनु ताननि" रणजित् ४:३५
"मा ड्याडि पाकेट्स्" सिद्धार्थः ४:०६