"अन्तर्जालम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Modifying iu:ᖃᕆᓴᐅᔭᒃᑯᑦ ᑎᑎᕋᖅᓯᒪᔪᑦ
(लघु) r2.7.1) (Robot: Modifying km:អ៊ីនធឺណេត
पङ्क्तिः ९४: पङ्क्तिः ९४:
[[kab:Internet]]
[[kab:Internet]]
[[kk:Internet]]
[[kk:Internet]]
[[km:អ៊ីនធើណែត]]
[[km:អ៊ីនធឺណេត]]
[[kn:ಅಂತರ್ಜಾಲ]]
[[kn:ಅಂತರ್ಜಾಲ]]
[[ko:인터넷]]
[[ko:인터넷]]

००:३०, २१ नवेम्बर् २०११ इत्यस्य संस्करणं

आन्तरजालस्य लोकप्रियता आधुनिककाले दिने दिने वर्धमाना अस्ति । संस्कृतसाहित्ये विश्वबन्धुत्वभावनायाः या परिकल्पना दृश्यते सा अन्तर्जालेन परिपूर्णा भवति । अनेन माध्यमेन विश्वस्य सर्वे जनाः एकस्मिन् कक्षे एकत्र भवितुं शक्यते। अद्यत्वे संस्कृतभाषायामपि कार्यं भवति। यथा--.

बाह्यगवाक्षा:

"https://sa.wikipedia.org/w/index.php?title=अन्तर्जालम्&oldid=144320" इत्यस्माद् प्रतिप्राप्तम्