"सदस्यः:Vibhijain/main2" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
{| width="100%" border="0" cellspacing="0" cellpadding="0" style="margin-top:.3em" | width="54%" valign="top" style="backgr... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१३:३४, २१ नवेम्बर् २०११ इत्यस्य संस्करणं

ज्ञायते किं भवता ?

भगवद्गीतायां कति अध्यायाः सन्ति ? ते के ?

भगवद्गीतायाम् अष्टादश अध्यायाः सन्ति –
सुभाषितम्

वयमिह परितुष्टा वल्कलैस्त्वं दुकुलैः
सम इह परितोषो निर्विशेषो विशेषः।
स तु भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोर्थवान् को दरिद्रः ॥

वैराग्यशतकम् – ५३

कश्चन संन्यासी राजानम् उद्दिश्य वदति – ”आश्रमे वसन्तः वयं वल्कलवस्त्रैः एव सन्तुष्टाः स्मः। भवान् कौशेयवस्त्राणि धरन् सन्तोषम् अनुभवति। भवतः मम च सन्तोषः समानः एव। तत्र न कोपि भेदः। यस्य तृष्णा अधिका अस्ति सः एव दरिद्रः। मनः यदि तृप्तं स्यात् तर्हि कः धनिकः ? कः दरिद्रः ?


"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vibhijain/main2&oldid=144444" इत्यस्माद् प्रतिप्राप्तम्